________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२२], मूलं [१२..] / गाथा ||७८३...८३१/७९७-८४६||, नियुक्ति : [४४३...४५०/४३७-४४७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
चूर्णी ।
[१२...]
गाथा ||७८३८३१||
-
परमार्थपदानि-ज्ञानदर्शनचारित्राणि, तेषु तिष्ठति, मिथ्यादर्शनादीनि श्रोतांसि छिन्मानि-अपगतानि तस्य, न क्वचित् ममीकार, रथनेमि श्रीउत्तरा ततः न किञ्चन विद्यते तस्य । 'विवित्ताणि॥७८०-४८७ास्त्रीपशुपण्डकविवर्जितानि लयनानि सेवति, तान्येव विशेष्यन्ते, अक- निक्षेपादि
| तमकारितमसंकल्पितानि संयमोपघातविरहितानि पूर्वऋषिभिः आचीर्णानि सेवति, तथा परीषहांश्च सहति, शोभनं ज्ञानं सज्ज्ञान, २२ रथनेमीयं
सज्ज्ञानेन उपगतः महर्षिः, नास्य उत्तरो विद्यत इत्यनुत्तरं, सर्वप्रधान इत्यर्थः, तं अनुत्तरं धम्मसंचयं परेचा मूलगुणज्ञानधारी
| भ्राजते सूर्य इव अन्तरिक्ष, स एवंगुणविशिष्टः शुभाशुभकर्मविप्रमुक्तः संशुद्धज्ञानदर्शनधरः तीसंसारं समुद्रमिव समुद्रपाले | ॥२६॥1अपुणागमं गतिं गतोत्ति, इति परिसमाप्ती, नयाः पूर्ववत्, ब्रवीम्याचार्योपदेशात् ।। एकविंशतितम अध्ययनं समाप्त ।।
उक्त एकविंशतितम, इदानीं द्वाविंशतितम, तस्य कोऽभिसम्बन्धः ?, एकविंशतितमे विविक्तचर्याऽभिहिता, द्वाविंशतितमे | | वृति(धृति)श्चरणं च वर्ण्यते,सा च विविक्तचर्या धृतिमता चरणसहितेन च शक्यते कर्तुम्,अनेन सम्बन्धेनायातस्पास्याध्ययनस्यानुयोग
द्वारचतुष्टयं पूर्ववद्ध्यावर्ण्य नामनिष्फन्ने निक्षेपे रहणेमिज्जंति-'रहनेमी निवेक्खवो० ॥४४३।।४४४॥४४५-४८८॥ इत्यादि | | गाथात्रयं गतार्थ, तत्र कोऽसौ हरि(रह) णेमी?, तस्योत्पत्तिः गाथानुसारेणैव च विजेया,सिवत्ति देवी अणोज्जंगी,किमुक्तं भवति?-1
अनुपमाङ्गी, प्रथमाजी इत्यर्थी, रहनेमिस्स चत्तारि बरिसशते गिहत्थत्तं, एग परिसं छउमत्थे, पंच वर्षशते केवली, उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापकस्यावसरः, अस्मात् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं-'सोरियपुरंमि नयरे' ॥ ७८३-४९१ ।।इत्यादि, सर्व गाथानुसारेणेव णेयं यावत् 'जहा से पुरिसोत्तमो' त्ति बेमि, नयाः पूर्ववत्, प्रवीम्याचार्योपदेशात्,
॥२६॥ द्वाविंशतितममध्ययनं रहनेमिजं समाप्तम् ॥
14---
दीप अनुक्रम [७९७८४६]
4
अध्ययनं -२१- परिसमाप्तं
अत्र अध्ययन -२२- "रथनेमिय" आरभ्यते
अध्ययनं -२२- परिसमाप्तं
[276]