________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||६९९
७५८||
दीप अनुक्रम
[७१३
_७७२]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२०],
मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [४२२...४२७/४२०-४२२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूर्णौ
२०
महानियंठिज्जं
॥२५९॥
जहण्णेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, वडसावि एगसमएणं केवतिया पडिवज्जमाणया, (सिय अस्थि सिय णत्थि ) जति अस्थि जहण्णेणं एक्को वा दो वा तिनि वा, उक्कोसेणं सहस्त्रपुहुतं, पुम्वपडिवण्णया जहणणं उक्कोसेणवि कोडिसयहुतं, एवं कुसीलपडिसेवगावि, कसायकुसीला पडिवज्जमाणया जति अस्थि जहणणं एक्को, उक्कोसेणं सहस्सपुहुत्तं, पुव्व पडिवण्णया जहण्णेणवि उक्कोसेणवि कोडिसहस्सपुहुत्तं, णियंठा पडिवज्जमाणया जति अस्थि जहण्णेण एक्को वा दो वा तिन्निवा, उक्कोसेणं बाबई [ति]सतं, खवगाणं चउप्पण्णा होंति, उवसमगाण उ पुब्वपडिवण्णया जति अस्थि जहणणेणं एक्को वा दो वा विणि वा, उक्कोसेणं सयपुडुतं, सिणाया पडिवज्जमाणया जति अस्थि जहणणं एक्को वा दो वा तिनि वा उक्कोसेणं असयं, पडिवन्नस्स जहणेण उक्कोसेणवि कोडिपुहुत्तं । एते णं भंते, पुलागवकुसकुसल णि यंठसिणायाणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसहिया वा ?, गोतमा ! सव्वत्थोवा नियंठा, पुळागा संखेज्जगुणा, सिणाता संखेज्जगुणा, बउसा संखेज्जगुणा, पडिसेवणाकुसीला संखेज्जगुणा, कसायकुशीला संखेज्जगुणा इति ॥ उक्तो नाम निष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः, असति सूत्रे कस्यालापकाः, सूत्रं च सूत्रानुगमे भविष्यति, तत्रानुगमो द्विविधः सूत्रानुगमो निर्युक्त्यनुगमन, निर्युत्यनुगमस्त्रिविध:- निक्षेपनिर्युक्तिः उपोद्घातनिर्युक्तिः सूत्रस्पर्शिकानिर्युक्तिश्थ, यो यस्य विषयः स पूर्वोक्तः, सूत्रादिचतुष्टयं युगपद्गच्छति, एत्थ य सुत्ताणुगमो इत्यादि, सूत्रानुगमे सूत्रमुच्चार्यते तच्चेदं 'सिद्धाण णमो कच्चा ' (६९९) इत्यादि, सिद्धस्यैवाध्ययनस्य प्रकटार्थस्यादि यत्किंचिद्वक्तव्यं तदुच्यते-सिद्धार्थानां परिनिष्ठितार्थानां नमस्कृत्वा संयतानां च भावतः परमार्थतः, धर्म्मवतां तथ्यां अनुशास्तिं शृणुत मम, क एवमाह ? - सुधर्म्मस्वामी, आख्यानकप्रबंधेन कथयति अस्थि मगद्दासिए रायगिहं
[272]
पुलकादिस्वरूपं.
॥२५९॥