________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२०], मूलं [१२..] | गाथा ||६९९...७५८/७१३-७७२||, नियुक्ति : [४२२...४२७/४२०-४२२], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
स्वरूपं.
[१२...]
गाथा ||६९९७५८||
श्रीउत्तुरा दोनि, सिणातस्स एक्को, पुलागस्स णाणाभवग्गहणिया आगरिसा जहणणं दोनि उक्कोसेणं सत्त, बउसस्स जहण्णेणं दोनि पुलकादिचूणों
उक्कोसेणं सहस्सग्गसो, एवं जाच कसायकुसीलस्स, णियंठो जहण्णेणं दोन्नि उक्कोसेणं पंच, सिणातस्स णस्थि एक्कोवि। पुलाए । महा
कालओ केच्चिरं होति, जहणेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुचं, बउसे जहन्नेणं एक्कं समयं, उक्कोसेणं देसूणा पुवकोडी, नियंठिज्ज
एवं जाव कसायकुसीले, णियंठे जहा पुलाए, सिणाए जहा बउसे। पुलाका बहवः, पुलाकरवेन कियच्चिरं कालं [अंतरं] होति,
जहनेणं एक समय, उक्कोसेणं अंतोमुहुतं, एवं नियंठावि, अवसेसा सब्बद्धं । पुलागस्स केवतियं कालं अंतर होति , जहण्णेणं ॥२५८॥ अंतोमुहुत्तं उक्कोसेणं अणतं कालं, अवठ्ठपोग्गलपरियहं देसूर्ण, एवं जाच णियंठस्स, सिणातस्स नस्थि अंतरं, पुलागाणं केवतियं ।
| कालं अंतरं होति', जहण्णण एक्कं समयं, उक्कोसेणं संखेज्जाई वासाई, एवं णियंठाणवि जहण्णण, उक्कोसेणं छम्मासो, सेसाणं |णस्थि अंतरं । पुलागस्स तिन्नि समुग्याता पण्णत्ता, तंजहा-वेदणा कसाया मारणतिया, बउसपडिसेवगाणं पंच, तिनि ते चेव, विउब्बिए तेयए य, कसायकुसीलस्स छ, पंच ते चेव, आहारए य, णियंठस्स नस्थि एक्कोऽवि, सिणातस्स एक्को, केवलिसमु. ग्घातो। पुलाए लोगस्स कतिमाते होज्जा ?, किं संखेज्जतिभागे असंखेज्जतिभाए होज्जा संखेज्जेसु भाएसु होज्जा' असंखेज्जेसु भाएसु होज्जा' सव्वलोएसु होज्जा ?, गोयमा! असंखेज्जतिभागे होज्जा, सेसेसु पडिसहो, एवं जाव णियंठे, सिणाते सव्वेसु होज्जा, | एवं बउसगाणवि । पुलागो खआवसमिते भावे होज्जा, एवं जाव कसायकुसीले, णियंठे खइए वा उवसमिए वा भावे होज्जा, INT सिणाते खइए भावे होज्जा,एवं पुण माणा,(पुलाए ण पुष्वपडिवण्णया)विया पडिवज्जमाणयावि होज्जा?, गोयमा ! सिय अस्थि, सिय
॥२५८॥ Xणस्थि, जति अस्थि जहनेणं एक्को वा दो वा तिनि वा,उक्कोसेणं सयपहुत्तं, पुथ्वपडिवत्तिया सिय अस्थि सिय पत्थि, जति अस्थि तू
XAXC-CGC
REETIRESEARSA
दीप अनुक्रम [७१३७७२]
[271]