________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१],
मूलं [-1 / गाथा ||-|| नियुक्ति: [२९/२९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
F
श्रीउत्तरा सोऽणुगमा दुविकप्पो ओ णिज्जुतिसुचाणं ॥४॥णिज्जुतिअणुगमो तिथिहो, तं०-णिक्खेवाणिज्जुत्तिअणुगमो उवाग्धात-सूत्रानुगमः
चूर्णौनिज्जुत्तिअणुगमो सुत्तफासियणिज्जुचिअणुगमो, तत्थवि णिक्खेबनिन्जति अणुगया जा एसा उत्तरज्झया खेवादि| १ बिनया
अभिहिया, उवोग्यायणिज्जुत्तीअणुगमो ‘उद्देसे गिद्देसे य णिग्गमे खेत्त काल पुरिसे य । कारण पच्चय लक्खण णए समोध्ययने
तारणाऽणुमति ॥ १॥ किं कतिविहं कस्स कहिं केसु कह केचिरं हवइ कालं । कति संतरमविरहितं, भवागरिसफासण णिरुत्ती ॥ २॥' एताणि दाराणि जहा सामाइए ॥ संपति सुत्तप्फासियणिज्जुची जं सुतस्स वक्खाणं । तीसेऽवसरो सा पुण पत्ताविण भण्णए इदई ॥१॥ कि ? जेणासति सुत्ने कस्स तई त जता कमा (सु)। एत्तो सुचाणुगमो योच्छिति
होहि तसि तया भागो ॥ २ ॥ अत्थाणमिदं तीसे जदि तो सा कीस भन्नए इहई । इह सा भषणति णिज्जुनिमित्तसामXण्णतो नवरं ॥३॥' अतोऽनेनैव सम्बन्धेनेदानी नियुक्तिअनुगमनानन्तरं सूत्रानुगमः, सूत्रस्यानुगमः२ सूत्रानुसरणमित्यधेः, किं,17
न्यूनाधिकाविपर्यस्तादीदोषदुष्टमाहोश्विनिर्दोषमिति १, निर्दोषस्य च व्याख्यानं प्रारप्स्यते, शेपस्य चापनीतदोषस्येत्यतः सूत्रानुगमे सूत्रमुच्चारणीय,-' अक्खलियं अमिलियं अविच्चामेलियं पडिपुत्रं पडिपुण्णजोगं कंठोढविप्पमुफ, न क्खलियमुप्पलाकुलभूमिलांगुलवन, न च मिलितमसमानधान्यसंकरवत, अविपर्यस्तपदवाक्यग्रन्थमथवा न संसक्तपदवाक्य, विच्छेद-15 विपर्यस्तमिति, इह च व्याविद्धविपर्यस्तपदवाक्यग्रंथयोस्य विशेष:- वर्णन एव च्याविद्धं, पदं वाक्यं ग्रन्थतो विपर्यस्तमिति, BI केचित्तु व्याविद्ध वर्णपदवाक्यं ग्रन्थतो मन्यते, संसक्तपदवाक्यं विच्छेदविपर्यस्तमिति, न च व्यत्याग्रेडितमनेकशास्त्रग्रन्थसङ्क
॥१३॥ राद् अस्थानच्छिन्नग्रन्थनाद्वा पायसभेरीवत् 'प्राप्तराज्यस्व रामस्य राक्षसाणा' मित्यादिवद्वाऽप्रतिपूर्णमर्थतो ग्रन्थतच, तत्र
दीप
अनुक्रम
CAREERIES
[26]