________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१],
मूलं [-1 / गाथा ||-|| नियुक्ति: [२९/२९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
H
प्रत
सूत्रांक
H
श्रीउत्तरा अर्थतोऽनन्तपर्यायस्वादनन्तपरिमाण, तेण अनंता पज्जवा संखेज्जा अक्खरा संखेज्जा संघाता संखेज्जा पदा संखेज्जा पादा।
वक्तव्या___ चूर्णी है
धिकारा १ विनयासंखेज्जा सिलोगा एगा णिज्जुत्ती संखेज्जा अणुयोगहारा एगे अज्झयणे, वत्तव्यया तिविधा-ससमयवतम्बया परसमयवत्त-||
निक्षेपाः ध्ययन
ब्बया ससमयपरसमयवत्तब्वया, तत्र समयः सिद्धान्तः वक्तव्यता-पदार्थविचारः, तत्र स्वसिद्धान्तवक्तव्यतानियमितमिद
मध्ययनं, यापिहि कचिदध्ययने परसिद्धान्तोभयवक्तव्यता वाऽनुश्रयते सापि हि यतः सम्यग्दृष्टस्तत्त्वदर्शनपरिग्रहात्- ॥१२॥ स्वसमयवक्तव्यतेवेत्यतः सर्वाध्ययनानि स्वसमयवक्तव्यतानियतानि-मिच्छत्तममहमय सम्म जं च तदुवगारमि ।
विकृति परसिद्धान्तो तो तस्स ततो ससिद्धान्तो ॥१॥ अथ अर्याधिकारो, सो विणएण,-अधुणा सभोवतारी जण समान | तारियं पइद्दारं । विणयसुयं सोऽणुगतो लाघवओ ण उ पुणो वच्चो ॥१॥ उवकमो गतो,' भण्णति घेप्पति य सुई णिक्खेवपदाणुसारतो सत्थं । ओहो पाम सुत् णिक्खेतब्वं ततो तस्स ॥१॥ ओहो ज सामण्णं सुत्तभिहाणं चउविहं तं च । अज्झयण अझीणं आयो झवणा य पत्तेयं ॥ १॥णामादि चउम्मेयं वणेऊणं सुयाणुसारेणं । विणयसुअं आयोज्जा चउसुंपि कमेण भावेसुं| |३|| ओहणिप्फण्णो गतो। णामणिप्फण्णे णिक्खेवे विणयसुयंति विणओ सुतं च दुपयं णाम, एत्थ णिज्जुत्तिगाहा 'विणयो पुबुद्दिष्टो'गाहा(२९-१५) विणओ चउविहो नामाइ जहा विणयसमाहीए तहेव भाणियब्यो, सुपि पूर्ववत् , गतो णामादि|णिफणो, इदाणि सुचालावगनिफण्णो 'जो सुत्नपदण्णासो सो सुत्तालावगाण निक्खेवो । इह पत्तलक्षणो सो णिक्खिप्पति ण| || पुण किं कज्जी॥१॥सुतं चेवन पावह इह सुत्तालावयाण कोऽवसरो। सुत्ताणुगमे काहिति तमास लाधवनिमित्त॥२॥अह यति पचोऽ- | &ावि ततो ण णस्सए कीस भन्नए इहई। दाइअइ सो निक्खेबमेत्तसामनओ नव।।३।। संपदिमोहाईणं सणिक्खिचाणमणुगमो कओ।
5-
दीप
%
अनुक्रम
H
%
4-%-
E
[25]