________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||३५९४०४||
श्रीउत्तराभव तस्स पुरोहितस्स जण्णवाडमुवहितो । 'तं पासिऊणमिज्जंतं०॥३६२-३५९॥सिलोगो,तं तवेण परिशोषितं, बहिरंतश्च शोषि- छात्रवाचूर्णी तः, 'पंतोवहिउवगरण' उपदधाति तीर्थ उपधिः, उपकरोतीत्युपकरणं, तं नाम जीर्णमलिन उवहसन्ति, न आर्या अनार्याः ।
क्यानि १२
जाइमयं पडिथद्धा०॥३६३.३५९॥सिलोगो कण्ठया,ते पुरोहितसिस्सा जेते जण्णत्थमागता ते भणति'कयरे तुम एसिध दित्तरूवे| हरिकेशीये
| अथवा ते अन्नमन्नं भणंति-- कयरे आगच्छति दिचरूवेचि, दीप्तरूपं प्रकारवचनं, अदीप्तरूप इत्यर्थी, अथवा विकृतेन दीप्तरूपो ॥२०४॥ भवति पिशाचवत्, कालो वर्णतः, विकरालो दंतुरः, फोक्कणासो नाम अग्गेपूलनासो ओनयणासो, पाउए लक्खीयत इति, |
चिलं, ओम नाम स्तोकं, अचेलओवि ओमचेलओ भवति, अयं ओमचेलगो असर्वांगप्रावृतः जीर्णवासो वा, पश्यति पाश्य(शय)ति वाले
पांशुः, पिशितासः पिशाचः, पांशु पिशाचभूतः पाशुपिशाचभूतः, पांशुपिशाचवत् (स) कालो वर्णतः विकरालो दन्तुरः, पुनश्च |पांशुभिः समभिध्वस्तः, एवमेषोऽपि, 'संकरसं परिहरिय कंठे' तृणपांशुभस्मगोमयादीनामुक्करः संकरः, तत्थ दूसं संकरसं, Hउक्कुरुडियासिचयमित्यर्थः, स भगवान् अनिक्षिप्तोपकरणत्वात् यत्र यत्र गच्छति तत्र तत्र तं पंतोवकरणं कंठे ओलंबेत्तुं गच्छई मायतस्तेन आह-संकरदस परिहरिय कंठे । सनिकृष्टं ते तमूचुः- कयरे तुम इय अदंसणिज्जे०॥३६५-३६०॥द्रष्टव्यो दर्शनीय:
न दर्शनीयः अदर्शनीयः, आशंसति तमित्याशा, पुनरपि यः तथैवोचुः 'ओमचेलगा पंसुपिसायभूया गच्छ व खलाहि' स्खल इति: | परिभवगमन निर्देशः, तयथा-'खलयस्सा उच्छज्जा', अथवा अवसर अस्मात् स्थानाद, 'किमिहं ठितोऽसि''इहे'ति इह द्वारांकागणे, इत्युक्तः स तैस्तूष्णीं आयातः भगवान्, स च भगवान् यत्र यत्र गच्छति तत्र तत्रांतर्हितो भूत्वा स यक्षः तेन्दुकवृक्षवासी त
मनुगच्छति, अथासौ 'जक्खो तहिं तिदुय० ॥३६६-३६०॥ वृत्तं, तस्स तिंदुगठाणस्स मज्मे महतो तिंदुरारुक्खो, तहि सो भवति
दीप अनुक्रम [३६०४०५]]
41
२०४॥
M
%
1217]