________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
तेन्दुकयक्षः
सूत्रांक [१] गाथा ||३५९४०४||
१२
%
श्रीउत्तराणाम चेव हुयवहरत्था, तेण साहुणा पुरोहियपुसो पुच्छितो-एसा रथा निव्वहति ?, सो पुरोहियस्स पुत्तो चिंतेति-एस उज्झउत्ति,
| भणति-निव्वहति, सो पढिओ, इय। य अलिंद द्विओ पेच्छति अतुरियाए गईए बच्चत, सो आसंकाए उइण्णो तं रथ, जाब सा |
तस्स तवप्पभावेणं सीयाभूता, आउट्टो, अहो इमो महातवस्सी मए आसादितो, उज्जाणठियं गन्तुं भणति-भगवं! मए पाच-1 हरिकेशीये
कम्मं कयं, कहं वा तस्स मुंचज्जामि , तेण भण्णति-पव्ययह, पब्बइतो, जातिमयं रूवमयं च काउं मओ, देवलोगगमणं, चुओ ॥२०२॥
संतो मयगंगाए तीरे बलकोट्टा नाम हरिएसा, तेसिं अहिवई बलकोट्टो नाम, तस्स दुबे भारियाओ--गोरी गंधारी य, गोरीए कुञ्छिसि उबवण्णो, सुमिणदंसणं, बसंतमासं पेच्छति, नत्य कुसुमियं चूयपाय पेच्छइ, सुमिणपाढयाणं कहियं, तेहि भण्णतिमहणो ते पुत्तो भविस्सति, समएण पनया, दारगो जाओ कालो विरूओ पुव्वभवजाइरूवमयदोसेणं, बलकोट्टेसु जाउत्ति पलो से। नाम कयं, भंडणसीलो असहणो, अनया ते छणेण समागया भुति सुरं च पियति, सो अप्पियाणि करेइचि निच्छूटो अच्छति समंतओ पलोएतो, जाव अही आगतो, उद्विया सहसा सम्वे, सो अही हि मारिओ, अणुमुहत्तस्स भेरुंडसप्पो आगतो, भेरुंडो |नाम दिग्बगो, भीया पुणो उडिया, णाए दिब्बगोत्तिकाऊण मुक्को, बलस्स चिंता जाया-अहो सदोसेण जीवा किलेसभागिणो | भवंति, तम्हा--"भदएणेव होयचं, पावति भद्दाणि भद्दओ । सविसो हम्मती सप्पो, भेरुंडो तस्थ मुल्चति ॥१॥" एवं चिततो संबुद्धो, पम्वतिओ, विहरतो वाणारसिं गओ, उज्जाणं तेंदुरवणं, तेंदुर्ग नाम जक्खाययणं, तत्थ गडी तेंदुगो नाम जक्खो परिव
सति, सो तत्थ अणुण्णवेडं ठितो, जक्खो उबसंतो, अण्णो जस्खो अण्णहिं वणे वसति, तस्थवि अण्णे बहू साहुणो ठिया, सोय लगंडीजखं पुच्छति-ण दीससि पुणाई तं, तेण भणियं--साई पज्जुवासामि, तस्थ य तेंदुए दिहाणेण साहवो, सोऽपि उपसंतो, सो
% A
दीप अनुक्रम [३६०४०५]]
4
॥२०२।।
[215]