________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [११], मूलं [१...] / गाथा ||३२७-३५८/३२८-३५९||, नियुक्ति : [३१०...३१७/३१०-३१७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सुत्रांक [१] गाथा ||३२७३५८||
श्रीउत्तराभा एवं बहुस्सुतोऽवि गंभीरो, ण उत्ताणसोयणत्थितसलिलामिव बुलबुलेति. दुरासयत्ति ग सक्का आश्रयितुं परिसहेहिं परखादीहि
हरिकेशवृत्तं चूर्णौ च, यदुक्तं ण य सक्कंति ते एतेहिं छिडेउं, अचक्किया ण सक्किया केणइ, दुप्पहंसिया दुक्खं पधंसिज्जतिचि दुप्पहंसिया,
यदुक्तं दुराधरिसा, कस्मात् - सुतस्स पुषणा, विउलस्स विपुलं चोद्दस पुब्बा, विमलं हिस्संकितं वायणोवायं बहथं वा हरिकेशीये
विपुलं, ताती आत्मपरोभयताती, ते हि भगवंतो तेण सुत्तेण तदुपदेशेण य 'स्ववित्तु कम्मं गइमुत्तमं गया' अट्ठप्पगारं ॥२०१॥
खवित्तु उत्तमा पधाणा सिद्धिगती तं गता, जम्हा एते गुणा सुत्तस्स 'तम्हा सुयमहिढेज्जा॥३५८-३५४ासिलोगो तस्मात्कारणात् सुतं अहिज्ज-सुत्ते ठाएज्ज, उत्तमो अट्ठो-मोक्खो तं उत्तमं अत्थं मोक्खं गवेसए, गुणो तस्स, 'जेणऽप्पाणं परं चैव'
जेणंति सुत्चेणं, अप्पाणंति तस्स सुत्तस्स उपदेस करेमाणो स्वयं, परस्सवि परस्स उपदेस देसमाणो, सिद्धिं संपाउणेज्जासि लातेण सुत्तेण करणभूतेण संपाउणिज्जासि इति बेमि । णयाः पूर्ववत् ।। बहुस्सुतपुज्जं सम्मत्तं इकारसमै ११ ॥
स एव पूजादि अधिकारोऽनुवर्तते, जहा बहुस्सुतो पूइज्जति, सो य जहा जक्खेण हरिएसबलो पूइतो, अनेनाभिसम्बन्धेनायातस्य तस्य हरिएसिज्जस्स चत्वारि अणुओगदारा उवक्कमादी, तत्थ णामनिष्फन्ने निक्खेवे हरिएसिज्ज, एत्थ गाहा ला'हरिएसे निक्खेवो ॥३१८.३५४॥ गाथा, सो हरिएसो णामाति चउब्यिहो, तत्थ दवहरिएसो 'जाणगसरीर०॥३१९-३५४॥
चतिरिचो तिविधो-एगभषियादि, भावहरिएसो 'हरिएसनामगोय॥३२०-३५४||गाथा कण्ठ्या, तस्स हरिएसस्स उत्पत्ती इमा-IN२०१॥ महुराए नयरीए संखो नाम राया, सो पम्वतितो, विहरंतो य गय परं गतो. तहि च (भिक्खं) हिंडतो एग रत्थं पत्तो, सा य 15 | किर अतीव उण्हा मुम्पुरसमा, उण्डकाले ण सक्कति कोवि ताहे वोलेउ, जो तत्थ अजाणतो उप्पदति सो विणस्सति, तीसे पुण|
XXH-5-Sec
दीप अनुक्रम [३२८३५९]
4-07-%
%
*
अध्ययनं -११- परिसमाप्तं
अत्र अध्ययन -१२- "हरिकेशिय" आरभ्यते
[214]