________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
॥२२८
२८९||
दीप
अनुक्रम
[२२९
२९०]
भाग-7 “उत्तराध्ययन- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
निर्युक्ति: [ २६०... २७९ / २६०-२७९],
अध्ययनं [९], मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०||, पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
4
श्रीउत्तरा० पुरवरेहिं सजणवएण, बलं चतुरंगिणीसेनां, उरोधो अंतेउरं, परियणं सयणादि, 'सव्वें' ति अपरिसेसं 'चिच्चा' त्यक्त्वा अभिमुखंचूण निष्क्रान्तः 'एगतमहिडिओ भयवं' एगंत नाम उज्जाणं, विजणमित्यर्थः, एगंतम हिङ्कितं जेण सो एगंतमहट्टितो, अथवा एगंतमहिट्टितो भगवं, एगंतं नाम एकोऽहं न च मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं (नासौ यो ) मम दृश्यते || १ || एवं एमत्तमहिट्ठितं जेणाऽसौ एगतमधिट्टितो, एगंतेण वा अधिट्ठितो जो सो एगतमहिट्टितो, वैराग्येनेत्यर्थः 'भग' इत्याख्या, सा जस्स इति सो भगवं, 'कोलाहल ग (प) भूतं' ||२३२-३०८ ॥ सिलोगो, आनंदितविलपितकूजिताद्याः शब्दा जनपदस्य कोलाहलभूता इति, सर्वमेव कोलाहलशब्देन आकुलीभूतमित्यर्थः, 'अभुट्टियं रायरिसिं' ||२३३|| सिलोमो, अभिमुखं स्थितं अट्टितं राजा एव ऋषिः राजर्षिः, ऋपीति धर्म्ममिति ऋषिः प्रव्रज्या एवं स्थानं प्रव्रज्यास्थानं, तदेवमुत्तमं पव्वज्जाठाणमुत्तमं 'सक्को माहणरूवेणं शक्नोतीति शक्रः, से विष्णणणत्थं भणरूवं काऊण तस्स समीनं आगंतूण इममिति प्रत्यक्षं वचनं, अब्रवीत, उक्तवानित्यर्थः, 'किं तु भो अज्ज मिहिलाए ||२३४-३०८।। सिलोगो, किमिति परिप्रश्ने, नुर्वितकें, किंतु स्वात्, भो इत्यामन्त्रणे, 'अज्ज मिहिलाए ति अज्ज अहनि, मिथिलाए नवरीए कोलाहलयं नामादितविलपितकूजितैः सम्यग् आकुला संकुला, शृण्वन्ति श्रूयंते वा सुध्वंति, दारयति दीर्यते वाऽनेनेति दारुणः प्रसीदन्ति अस्मिन् जणस्य नयनमनांसि इति प्रासादः, गृह्णातीति गृहं अतो ते हि 'सुब्बंति दारुणा सहा' पासादेसु गिहेतु या 'एतम० ।। २३५-३०९।। सिलोगो, अद्वेत्ति वा हेतुचि वा कारणंति वा एग, एतं अहं एयम, निसामेत्ता श्रुत्वा, हिनोति हीयते वा हेतुः करोति कारणं, चोदितं पुच्छितं ततो णमी रायरसी देविंदं इणमन्त्रवी । 'मिहिलाए०' ॥ २३६-३०९ ।। सिलोगो, चीयत इति चेइयं चित्तंति वा, ततः चेतनाभावो वा
नम्यध्यय.
॥ १८१ ॥
[194]
दारुणाः शब्दाः
॥ १८९॥