SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि T प्रत सूत्रांक गाथा ||६-१६|| ॥७३॥ श्रीदश- सरोदयो समंता अविसेसेण लोग पगासेइ, एवं साहुणापि धम्म का, यंतण राणा दासम्म अविसेसेण कहे यव्वं, भणियं च जहा श्रमणबैकालिक पुण्णस्स कत्थर नहा तुच्छस्स कथइ' किंच साहणा पवणसमेण हायव्य, जहा पवणी कत्थर ण पडिबद्धो तहा साहुणावि अपडि-मस्वरूपम् चूणो बिद्वेण होयच्वं, किंच-समणेण विसतिनिसाइम कारणेसु जे गुणा तेगु वाट्टयचं, तत्य इमा गाहा (२५०-८३) तत्व पढम साहुणा २ अध्ययने । विससमेण भवितव्यं, भणियं च 'वयं मणुस्साण सहा ण पंडिया, ण माणिण व य अत्यधिया । जणं जणं (तो) पभवामु तारिसा, जहा विसं सबरसाणुवादिणं ।।१।। तिणिसा जड़ा सम्पती नमइ एवं जहागाणिए णमितब्ब, सुत्तत्थं च पहाच ओमराइ-17 णिएमुवि नमियव्यं बाऊ जहा हेडा, बंजुलो नाम बेतसो, तम्स किल हेतु चिहिया सप्पा निीयसीभवति, एरिसेण साहुणा भवि-13 तवं, जहा कोहाइएहिं महाबिसेहि अभिभूए जावे उबसामेइ, कणबीरपुष्फ सब्बगुप्फेसु पागड जिग्गंधं च, एवं साहुणावि सध्यस्थपागडेण भवियव्यं, जहा असाच एस निम्गंथेणं असुभगंधो न भवद सीलस्स एवं भवियब्ध, उप्पलसरिसेण साहुणा भवियध्वं, ४ कह , जहा उप्पलं सुगंध तहा साहुणा सीलमुगंधण भवियब, नत्ति जहा से बहुरूवि रायसं काउंदास धारेइ एवमाइ, एवं साहुणा माणावमाणेमु नहसरिसेण भवियच्वं, कुक्कुढत्ति कुक्मुडा जं लब्भइ तं पाएण विक्किरइ ताहे अण्णेवि सत्ता चुणति. एवं सीवभागरुइणा भवियवं, अदाए आदरिसपदिताविच पागडभावेण होयचं, अहबा 'तरुणमि होति तरुणो थेरो धेरेहि डहरए। दहरो। अदाओ विष रूवं अणुपत्तइ जस्स जे सीलं ॥१॥ इदाणिं समणस्स इमाणिं एगट्टियाणि, तं 'पव्यइए अणगारे ॥७३॥ गाहा (१६१-८४), तत्थ पब्बइओ नाम पापाद्विरतो प्रबजितः, अणगारा नाम अगारं-गृहं तद् यस्य नास्ति सः अनगारः, अट्ठविहाओ कम्मपासाओ टीणो पासंदी, तवं चरतीति चरगो, तवे ठिओ ताबसो, भिक्खणसीलो भिक्खू, सब्यसो पावं परिवज्ज-SER दीप अनुक्रम [६-१६] RE% EA%E0%2-% [86]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy