________________
आगम
(४२)
प्रत
सूत्रांक
[-]
गाथा
||||
दीप
अनुक्रम
[१]
भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:)
अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१]
निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूण
१ अध्ययने
।। ५८ ।।
पठितव्यः, इदितोऽनुबंधीतोरिद (तुम्) विपूर्वस्य विस एवं स्थिते 'भूवादयो धातव' इति धातुसंज्ञा स्वार्थिको णिच् अनुबंधलोपः परगमनं व्यंसि सनार्थता (पा. ३-१३२ ) इति धातुसंज्ञा, प्रत्ययाधिकारे ण्वुल्तृचा (पा. ३-१-१३३ ) वि ति व प्रत्ययः, अनुबंधलोपः, युवोरनाका' (पा. ७-१-१) विति अकादेशः, पेरनिटीति ( पा. ६-४-५१) णिलोपः परगमणं, व्यंसयतीति व्यंसकः, जहा एगो गामेलओ सगड़े कट्ठाण भरेऊण नगरं पविट्टो, गच्छंतेणं अंतराले एमा तित्तिरी मइया दिडा, तं गण्डिऊण सगस्स उबरिं पक्खिविऊण नगरं पविट्ठो, सो एगेश नगरघुत्तेण पुच्छिओ कहं सगडतितिरी लम्भह १, तेण गामिलएण भण्ण-तप्पणादुगालियाए लम्भइ ततो तेण सक्खिणा आणित्ता सग सतित्तिरीय महिय, ततो सो गामिलओ दीणमणसो अच्छा, तत्थ य एगो मूलदेवसरिसो दिट्ठो, पुच्छिओ-किं सीयसि? अरे देवाणुप्पिया, तेण भणियं अहमेगेण गोहेण इमेण पगारेण छलिओ, तेण भणियं मा बीहेहि, तस्स तपणादुबालिकं तुमं सोववारं मग्न, माइहाणं सिक्खाविओ, एवं भवउति भणिऊण तस्स सगासे गओ, मणियं चणेणं मम त सगडं हितं तो मे इदाणिं तप्पण्णादुगालियं सोवणारं दवावेहि, एवं होउचि घरं नीओ, महिला संदिड-अलंकियविभूसिया परमेण विषयण एतस्स तप्यणादुगालियं देहि, सा वयणसमं उबडिया, ततो सो सागडिओ भाइ-ममंगुली छिष्णो, इमो-चीरेण वेडितो न सकेमि आइयालेडं, तुमं आदुयालेउं देहि, आदुवालिया तेण हत्थेणं गहिया, गामिलओ तेण समं संपडिओ, लोगस्स य कहइ-जड़ा मए एसा सतिचिरिगेण सगडेण गहिया, ताहे तेण धुतेण सग बिसज्जियं तं च पसादेऊण भज्जा नियनिया तहा जीवचिताएवि कोऽवि कृष्णावयणिओ चांइज्जा जहा जिणप्पजीते मग्गे अस्थि जीवो अस्थि घडो, अत्थितं जीवेऽवि घडेऽवि, दोसुवि अविसेसेण बट्टत्ता अस्थिसदतुल्लचणेण दीवघडाणं एगचं
[71]
स्थापक
व्यंसकलूषकाः
।। ५८ ।।