________________
आगम
(४२)
प्रत
सूत्राक
[-]
गाथा
||||
दीप
अनुक्रम
[3]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
निर्युक्ति: [ ३८... ९४/३८-९५], भाष्यं [१-४]
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [ १ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
१ अध्ययने
॥ ५७ ॥
श्रीश-संभारियं, उवालद्वा य, एवं सीसोवि केई पयस्थ असदहंतो विज्जादीहिं देवयं आकंपयित्ता सहावेतन्त्रो, तहा वादीवि कुत्तियाय-वैकालिक णादीहिं विज्जिणियच्यो जहा सिरिगुत्तंग छलूकयो, गओ यावकः। इदाणिं थावकः, स्थापकस्य का रूपसिद्धिः, ष्ठा गतिनिवृत्ती चूण धातुः, 'घात्वादेः पः स' (पा. ६-१-६४ ) इति सकारादेशः, निमित्ताभावे नैमित्तिकस्याप्यभावः ठकारस्य थकारः स्था, भूवादयो धातव (पा. १-३१ ) इति धातुसंज्ञा, अस्त्र विग्रहः तिष्ठति कश्चित् तिष्ठतमन्योऽनुप्रयुङ्क्ते तिष्ठ तिष्ठेत्येवं विगृह्य हेतुमति चे( पा. ३-१-३६ ) ति णिच् प्रत्ययः, अनुबंधलोपे कृते 'अर्सिही ब्लारी क्नूयीक्ष्यायां पुग् णा' (पा ७-३-३६) विति पुकू, अनुबंधलोपे 'युवोरनाकाविति' (पा. ७-१-१) अकादेशः, पेरनिटी (पा.६-४-५१) ति लोप:, परगमनं, स्थापकः । इदाणिं प्रातिपदिकार्थः, *लिंगपरिमाणवचनमात्रे प्रथमा सु उकारलोपः रुत्वं विसर्जनीय स्थापकः, जहा एगो परिवाययो भण्णह, अहं लोगंमज् जानामि, वत्थेगेण सावगेणं मण्णइ-करं लोगभी, ताहे सो परिवायओ एगंमि भूमीपए से खीलयं निखणित्ता भणइ एयं लोगमज्यं, पुणो अण्णत्थ पुच्छिओ, तत्थवि खीलयं निहणित्ता मणइ एयं लोयमज्झं, पुणे अण्णरथ पुच्छिओ, तत्यधि खीलयं निहीनता भण्परइमं लोगमज्यं, एवं सो सावगी तेण समं अण्णाए लेस्साए बच्चर, सोविय चउसुचि दिसासु खीलं हिणिऊणं भणइ एवं लोगमज्यं, जत्थ जत्थ कोई पुच्छर सहि तर्हि सो खीलयं निहणिऊण भणइ एवं लोगमज्यं, ततो सावरण मणिओ-जइ पुच्चाए पडिदि| साए लोगमज्यं तो अवराए दिसाए ण जुज्जइ, एवं पुन्नावरविरुद्ध भासियत्तणेण फुडो मुसावादो भवइति, सो तेण सावरण निरुसरो कओ एवं जीवचिताएव साहुया तारिसं भाणियध्वं वारिसो गेण्हिऊण णयन्बो जस्स पुरो उत्तरं चैव दाउँ न तरह जेण पुच्चावरविरुद्धदोसो य न भवइ, एवं स्थावकः । इदाणिं वंसगो व्यंसकस्य का रूपसिद्धिः 'असि समाधाने' धातुः चुरादी
[70]
स्थापक
व्यंसक
लूषकाः
॥ ५७ ॥