________________
आगम
(४२)
प्रत
सूत्रांक
[-]
गाथा
||||
दीप
अनुक्रम
[१]
अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१]
निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:)
चूर्णां १ अध्ययने
॥ ४३ ॥
खममा रुट्ठा, णिग्गच्छंती य गहिया चाउम्मासियखमरण पोचे, भणिया य तेण कडपूर्याणि ! अम्हे तवच्चरणिणो ण बंदसि, एयं कुरभोषणं बंदसित्ति, सा देवया भणह- अहयं भावखमयं वंदामि न पूयासकारपरे माणिणो वंदामि, पच्छा ते चेल्लगं तेण अमरिसं बर्हति देवता चितहमा एते चेलगं खरंटेहिंति, तो सणिहिता चैव अच्छामि, ते ताहं पडिचोदेहामि, वितियदिवसे य चिल्लओ संदिसावेऊण गओ तोसीणस्स, पडियागतो आलोएता चाउम्मासियखमयं निमंते, तेण पडिग्गहम्मि निच्छूढं, चेलओ मण-मिच्छामि दूकडं जं तुज्झ मए खेलमलओ ण पुणामिओ, तं गुण उप्परातो चेव फेडेचा खेलमडए छूटं, एवं जाव मासिएणवि बिच्छूढं तं तेणं चैव फेडिय आउगलित्ता, लंगणं गेण्डामित्तिकाउं खमएण चेलओ बाहुमि गहिओ, तं तेण तस्स चल्लगस्स अदीणमणसस्स (विसहमाणस्स) विसुद्धपरिणामस्स लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं कम्माणं खएण उवसमेणं च केवलणाणं समुप्पण्णं, ताहे सा देवता भणइ कहं तुमे वंदियव्वा ? जेणेवं कोहाभिभृयां अच्छह, ताहे ते खवगा संवेगसमावण्णा मिच्छामि दुकडंति अहो बालो उवसंतो अम्देहिं पावकम्मेहिं आसादिओ एवं तेसिं सुहज्झवसाणाणं केवलणाणं समुष्यष्णं, एवं अवायो कातव्वा कोहादीहिं । तहा जीवचिताए सेहादणिं अवाओ दरिसिज्ज, संवेगनिमित्तं सम्मत्तधिरीकरणनिमित्तं च जहा जस्स वाइणो जीवो दव्वओ खेत्तओ कालओ भावओ य निच्चो तस्स सुहदुक्खेहिं जीवो न संजुज्जर, संसारमोक्खो वा न भवद, कई ?, सो तेहिं कूडस्थो अचलो मओ, अचलो सुहदुक्खाइएहिं कारणेहिं ण परिणमद, जो सुही तेण सुहिणा चैव भवियव्वं, तहा जस्स वाइणो जीवो एगंतेण अणिच्चों खणे खणे उप्पज्जइ विणस्सह य, तस्स य सव्वसो चैव खणे खणे उप्पण्णस्स विणट्ठस्स य अवथिती चैव नत्थि, अणवडियस्स सुहदुक्खपयोगो न भवइ, जम्दा एते दोणिचि निच्चानिच्चपक्खा असन्वण्णुदिट्ठा तम्दा इह जिण
[56]
क्षेत्रकालभावाषायाः
॥ ४३ ॥