SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आगम भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) (४२) | चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१] गाथा ||४८२४९९|| श्रीदश-18 अकित्ती, अकित्ती जहाणुरूवभूमिभागऽगुणवयणं, जसो अणुमुई, परेण अगुणसंकितणं किती तं, जसकिचिविसेसो, किंच अवधावैकालिक ट्रा'दुण्णामगोत्तं च पिहुजणमि' कुच्छितं नाम दुण्णाम पुराणादिक जोणियमारूढो त गया-अवस्स णीयजातीओ विति, दसदो। वनफलं रतिवाक्ये कुच्छिअत्थे पउत्तो, उभयगामी विसिट्ठनाणविरहिओ सामन्त्रजणवओ पिहुजणो, एते अधम्मादयो उद्धावियस्स पिहुजणेण दोसा | संभाविज्जति, किं पुण उत्तमजणे?, तस्स दोसदसियस्स धम्माओ परिभट्ठम्स सरीरहदारासएण मूढस्स विसेसेण पाणातिवाय अधम्मसेविणो 'संभिन्नवित्तस्स' सरीरसील सामयभिण्णं, चसद्दो पुवानिदिद्वकारणसमुच्चये, तस्स धम्मपरिच्चत्तस्स, अहम्म॥३६४|| सेविणो, समवलंबितसंभिन्नचारित्तस्स य रयणापभिइसु कम्मसंभारगरुययाए अहो गमणमिति हिडओगती, अयं च समणधम्मो | परिच्चागे अहम्माय, अजसाकित्तीदुनामगोयदुग्गइगमणेहिंतो पावयरो पच्चवाओचि, तब्भासणत्थमुन्नीयते 'अँजित्तुभोगाई०' | ॥४९५।। वृत्तं, अँजित्तु-अब्भवहरणादिणा उवर्जीविऊण, दाराभरणभायणाच्छादणादीणि मात्तच्चाणि भोगाणि, तो दाणदायादग्गिरायाइणं एकदन्याभिनिविट्ठाणं बलात्कारेण 'पसज्झचेअसा' णाम जाणतोऽवि विवागं छिन्नालमरालो इव घायसहणं कार्ड वेगेण गासभवणमिव चेअमा तस्स अणुरूवै तहाविहं करेऊण कडुअपुण्यामसंजमं तेसु च जाणिऊण बहुं, मरणसमए गई च गच्छेज्जा, अणभिाझियं गतिं च नरगादि एतेण सीलण गच्छेज्जा, अभिलासो-अभिज्झिसो जत्थ समुप्पण्णो त अभिज्झितं, अणभिलसितमणभिप्पेयं गई च गच्छे, तस्स माइणो 'बोधी य से नो सुलहा पुणो पुणों' अरहतस्स धम्मस्स उवलद्धी बोधी, सा से णो| P३३४॥ | सुलमा, चसण अणभिजाअगतिगमणादि संसूयण, पुणो पूणो इति न केवलमणेतरभवे, किन्तु, भवसएसुवि, जाणि ओहाणुप्पेहिमतिथिरीकरणस्थमहारस एयाणि दुस्समाए दुप्पजीविमाइणि समासओऽभिहिताणि तेसि पित्थरणभया 'जया य चयह धम्म ए-1 PRAKAKARKAKARita CENTRA दीप अनुक्रम [५०६५२४] [377]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy