________________
आगम
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) (४२) | चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं [६२...]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१]
गाथा
||४८२४९९||
श्रीदश-४
ताणं सुहं मरयाण दुक्खं जाणिऊण इह मवे व परभवपरिहारिया धम्मे रई करणीयति । तदस्यमवयुवदिसति-'धम्माउ भह है। अवधावैकालिका
|सिरिओ ॥४९शा वृत्रं, दसविहो साहुधम्मो पुन्ववण्णिओ, सं उभयधम्माओ भट्ट, सिरी लल्ली सोमा वा, सा पुण जा समण- बनफल चूर्णी मावाणुरूवा सामण्णासिरी ताए परिन्महूँ, सिरिओऽववेयं तं धम्मसिरीपरिच्चन, सिरिबिरहे एस दिळतो-'जन्नग्गिविज्झाअमिरतिवाक्ये
बऽपतेथ' जहा मथसहे सुसमीहासमुदये बसारुहिरमहुघयाइहिं हुयमाणो अग्गी संभवदित्तिओ आहेत दिप्पा, हवणावसाणे | परिविज्झाणेसु अंगारावत्यो अप्यतेयो भवति,एवं ओहाविओ समणधम्मपरिच्चत्तो अप्पतेओ भवइ,अओ तमेवंविधं संत हीलयंति
णं दुब्बिाहअंकुसीला'ही इति लज्जा, लज्जं वयंति हीलंति-हेपयंति, विहिओ णाम उप्पाइओ, सो सिरिऽवक्यो होलणाय ॥३६३॥
उप्पाइओ, दुडु बिहिओ, किं तेण उप्पातितण ? जो एवं निन्दामायणं, तमेवंविधं संतं हीलयंति ण, तमेवं गयं इलिति, कुच्छियसील कुसील, जहा कोइ पयावहीगो हीलिज्जहाति, निदरिसणं 'दाहाड घोरविसं व नागं' अग्गदंते परियस्स गतो | दसणविसेसो दाढा, ता य अषणीया जस्स सो दाढढिओतं, घोरं रिसं जस्स सो घोरविसो, जहा पोराविसं अदितुंडियादि सहिआ | विसादाद, बासहो उवमारूवस्स हवसहस्स अत्थे, जहा घोरविसं उत्तरकालमुड्डियदाढं निचिसोऽयमिति जणो परिभवह नाग, णागो। णाम सप्पो, तं दुविहि कुसीले समणधम्मपच्चोगलितं दुब्बयणेहिं हीति, ओहाइयस्स इह भवे लज्जणादोसो भणिओ । इदाणि इह भवे परत्थ याणेगदोससंभावणत्थं उष्णीयते, जहा--'इहेवऽधम्मो अयसो अकित्ती ॥ ४९४ ॥ वृत्तं, यह इममि ॥३६३।। मणुस्समवे, एक्सद्दी अवधारणे, एवं अवधारयति-अच्छउ ताव परलोगो, इहेव दोसो अहम्मो अयसो अकित्ती, जं समणधम्मपरिश्चचो छकायारंभण अपुनमायइ-रयए, अधम्मो-सामग्णपरिच्चागो अयसो य, से जहा समणभूतपुब्यो इति दोसीकञ्चणं,
*SCARE
दीप अनुक्रम [५०६५२४]
[376]