________________
आगम
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) (४२) | चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं [६२...]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
4%
गाथा ||४८२४९९||
%
विसेसो । 'जपा य धेरओ होइ० ॥ ४८७ ॥ सिलोगो, जदा जीम काले, चसदो पुखभणिओ, पच्छातावकारणसमुच्चये, धावित वैकालिक पढमवयपरिणामेण धेरओ होइ, दूरं 'समइकंतजुषणो' निदरिसणं स 'मच्छोव्व गलं गिलित्ता' जहा जलयरसत्तविससो।
मच्छो से थोवोपजीवी पडिसामिसलुद्धो आमिसलोमेण गलमम्भवहरिऊण गलए तिक्खलोहखीलगविद्धो पलसु प णाआरत्यरति रतिवाक्येमा पच्छा परितप्पड़, एवं सो विडिसामिसत्थाणीयमदकामभोगाभिलासेण धम्मपरिचागी परितप्पा । इहावि तस्स थेरभावे जाणि | फलंच
४| दुक्खाणि संभवंति तदुवपदरिसणत्थं मण्णइ-'पुत्तदारपरीकिन्नो० ॥४८९ ॥ सिलोगो, पुत्ता-अवच्चाणि, दारं-भज्जा ॥३६॥
दुविधादीहिं संबंधेहि परीकिण्णो-परिवेडिओ, तेहि परिकिण्णो, देसणचरित्तमोहमणेगविई कम्मायाणं अमाण-मोहो तस्स संताणो अविच्छित्ती तेण मोहसंताणेण समाहिडिओ मोहसंताणसंतओ, निदरिसणं 'पंकोसनो जहा णागो' पंको चिक्खिल्लो | तमि खुत्तो कोसण्णो. जहा इति जेणप्पगारेण, 'नाग' इति हत्थी, अप्पोदकं पंकब हुलं पाणि हत्थी अवगाढो, अणुवलब्भहापाणितं खुत्तो चितइ-किमहमत्थऽवतिम इति परितप्पड़, वहा सो ओधाइय थेरभावे पुत्तदारमरेण पोसणासमत्थो धाउपरिक्खय
परिहिणकामभोगपिवासो पच्छाऽऽगतसंवेगो संजमाहिकारणढचेट्ठो बहुविहं तप्पमाणो विसेसेण इमं ओहावणपच्छाणुतावगयं चिंतइ-'अज्ज आई गणी हुंती' ।। ४९० ।। सिलोगो, अज्ज इति इमंमि दिवसे, तावसदो अवधारणे, इमं दिवसमइकमिऊण, अहमिति अप्पणो णिसे, अबे पढ़ति-'अज्जतेह' अज्जत्ते अहं विच्छूढपइनजोगी गणी, 'अज्जत्ते अहं ।ज्ज हुतो'
अहवा गणो जस्स अस्थि सो गणी-सूरीपदमणुप्पत्ते गाणदंसणचरितति चावि)विधगुणतको विहाए जोगीह अणिच्चयादिभावणाहि य दाभाविअप्पा बहुस्सुओ' त्ति जइ ण ओहावंतो तो दुवालसंगगणिपिडगाहिज्जणेण अज्ज बहुस्सुओ, किं पुण 'जइ अहं रमतो
AASARAR
%
%
दीप अनुक्रम [५०६५२४]
॥३६॥
AA%
[374]