________________
आगम
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) (४२) | चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं [६२...]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदश
Tuls
[१] गाथा ||४८२४९९||
वकालिक रतिवाक्ये
%
E
॥३६॥
-
%A
काऊण रायामच्चादीनामवि वंदणारिहो होऊण सीलपरिक्खलणाणतरं पच्छा सीलगुणरहित इतिकाऊग अयंदिओ (मो) सकारस- स्थानम्माणरहिओ 'देवया व पुआ ठाणा' देवता इति पुरंदरं गोलूण अण्णो देवीवसेसो, सहाणाओ परिवडतो माणुसं महादुक्खम- |
श्लोकाः शुभवइ, वासहो उवमाणस्थस्स इवसहस्स अत्थे, जहा सा देवता ठाणाओ चुया एवमेव सो संजमावसष्पणातो अणंतर पच्छ। मणसा सब्बओ तप्पा परितप्पइ ।। किंच-'जया अ पूइमो होइ०॥४८५|| सिलोगो, जपासहो चसदो य पुश्वभणिया, 'पूइभी पूषणारिहो सीलमंतोत्तिकाऊण रायादीण पुज्जो होऊग ओहावणाओ अणंतर सीलसुभा(चुनोतिकाऊग अपूइमो भवई अ, तहा व अपूहमो पूयणसहलासिओ तस्सऽभावे 'राया व रज्जपन्भट्ठो' राया इस राया, जहा कोई मंडलियो महामंडलियो वा सबभूमि | पस्थिवरणं पाविऊण पुणो अपुष्णोदयमणुभवमाणो केप्यावि कारणेण रज्जाओ अच्चत्य पम्भट्ठो परितप्पड़ तहा य सो पूर्वणिओ अपुज्जत्तमुबगओ समणधम्मपरिभट्ठा पच्छा तप्पइ ।। 'जया अ माणिमो होइ' ॥४८६॥ सिलोगो, जदा इति सद्द। चसदा । य पुण्यं व वणियब्वा, 'माणिमो' माणजोगो माणणीओ, माणिमो जहा सीलप्पसाएण महयामवि माणणीओ होऊण ओधाइओ
अतहाभूओ पच्छा असन्माननीयभावाधिगमात्, 'सिडिब्ब कब्बडे छूढो रायकुललद्धसमाणो समाविद्धचिट्ठणो वणिगममहतरा | | सेही, वाडवोपमकूडसखिसमुम्भावियदुक्खछलम्बबहारतं कब्बडं, जहा सिट्ठी मि छटो विभयहरणाइससिओ परितप्पह, अहया | कब्बडं कुनगरं, जत्थ जलस्थलसमुभवविचित्तमंडविणियोगो णस्थि, तमि वसियचं, रायकुलनियोगण छुढो कयविकयाभावे । विभवोपयोगपरिहीणो, जहा सो तहा साधू धम्मीहि बंदणदाणेहिं पुब्धि माणितो धम्मपरिभट्ठो माणणाभाव स पच्छा। ॥३६॥ परितप्पड़, अंजलिपग्गहसिरिकंपासणप्पदाणादिजोगं यंदणं, बत्थप सादीणा य पयाणगुवजोग पूषणं, बंदणपूपणाणं अहा
4
-4-
दीप अनुक्रम [५०६५२४]
9
-%
[373]