SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक उद्देशकः CERS चूणौँ [१५...] गाथा ||३९९४१५|| ॥३०॥ जी- घात, " हेतुमति चेति (पा. ३-१-२६) बिच् प्रत्ययः, अनुबन्धलोपः, अतो णितीति वृद्धि, इकारस्य ऐकार: वैकालिका एचोऽयवायाव' इति (पा.६-१-७८ ) आय आदेशः परगमनं मायि, इदानीं ' सनायन्ता धातव' इति (पा. ३-१-३२)। धातुसंज्ञा वयधिकारे ' ण्यासश्रन्थो युचि प्राप्ते (पा. ३-३-१०७) भिदादि (पा. ३-३.१०४) पाठात् अङ् प्रत्ययो निपा-] स्यते उकारलोपः ‘णेरनिटी' ति (पा. ६-४-५१) गेर्लोपः परगमनं माय 'अजायतष्टाचि' ति (पा. ४-१-४ ) टाप विनयाध्य. प्रत्ययः, अनुबन्धलोपः, 'अकः सवर्ण दीर्घत्वं' माया, मयगहणेण मायागहणं, मयकारहस्स बंधाणुलोमकर्य, तीए मायाए गुरूणं विणए ण यद, मा अन्भुट्ठाणं कायव्यं भविस्सइत्ति भण्णाइ-कडी मे दुक्खइ, मूलं सीसं वा एवमादि, 'मद हप' धातुः अस्य धातोः प्रपूर्वस्य ' अकर्तरि च कारके संज्ञाया' मिति (पा. ३-३-१९) घप्रत्ययः, अनुबन्धलोपः, 'अत उपधाया' (पा. १-२-११६ ) इति वृद्धिः, आकार, प्रमाद्यति तमिति प्रमादः, एवमवस्थिते स्तम्भवमेयं प्रमादाद्, प्रमादग्रहणेण णिहावि| कहादिपमादट्ठाणा गहिया, जो एतेहि कारणेहि गुरूणं आयरिअउवज्झायाईगं सगासे, 'णीय प्रापणे ' धातुः, अस्य धातोः विपूस्य पचादेरचिति इवान्तधातोः अच् प्रत्ययः, अनुबन्धलोपः, 'सार्वधातुकार्धधातुकयो' रिति (पा. ७-३-८४) अस्य | गुणः, इकारस्य एकारी गुणः 'एचोऽयवायाव ' इति (पा. ६-१-१८) अय आदेशः परगमनं विनयः, विणये दुविहे-गहणविणए आसेवणाविणये, नकारो निपातः, प्रतिषेधे वर्त्तते, ष्ठा गतिनिवृत्ती' धात्वादेः पस्स ' इति (पा. ६-१.६४) सकारः, निमित्ताभावे नैमित्तिकस्थाप्यभावः इति तकारस्प थकारः, स्था अस्य धातोः 'वर्तमाने लटि' ति (पा. ३-२-१२३) लट् | प्रत्ययः, अनुबन्धलोपः, अंगस्पेत्यधिकृत्य' पात्रामास्थाम्नादाणदृश्यर्तिसतिसदसदा पिवजिप्रधमतिष्ठमनयच्छपश्यच्छेधा दीप अनुक्रम [४१५४३१] % 9A [314]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy