________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||३३५३९८||
॥२७
आ मग नाम ।
श्रीदश
कारवेज्जा करतेपि अन न समणुजाणेज्जा, अगणिकायविरई गया। इदाणि वाउकायविरई मण्णइ-'तालिअंटेण.' ॥३४३ वायुवनस्पवैकालिकसिलोगो, तत्थ तालिअंटो लोगपसिद्धो, पत्वं पोमिणिपत्तादी, साहा रुक्खाणं, बिहूवर्ण वियणगं, एतेसि अमतरेण 'न बीइज्ज
तिविरती चूणों अप्पणो कार्य बाहिरं वावि पोग्गलंति' तत्थ अप्पणो कायं नाम अत्तणो सरीरं, बाहिरपोग्गलग्गहणेणं उसिणोदयादीण ८ आचार गहणं, जहा णो सयं बीइज्जा 'एगग्गहणे गहणं तज्जातियाण'मितिकाउं परेणावि न बीइज्जा, पीबंतमवि अयं न समणुजाणज्जा, प्रणिधौ चाउकायविर्स गया । इदाणिं वणण्फइरमणं भण्णइ- 'तणरुक्खं न छिदिज्जा' ॥ ३४४ ॥ सिलोगो, तत्थ सणं दब्भादि,
रुक्खगहणेण एगट्ठियाण बहुपीयाण य गहणं, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउंसेसावि गुच्छगुम्मादि गहिया, आमग नाम असस्शुवहतं, विविध अणेगप्पगारं 'वीर्य' सालिमाइ मणसावि न पत्थए, किमंग पुण कंमुणा', 'गहणेसु नI चिहिज्जा'। ३४५ ।। सिलोगो, तत्थ गहणं गुविल भण्णाइ, तत्थ उव्वत्तमाणो परियत्तमाणो वा साहादीणि घट्टेइ तं गहणं, तत्थ नो चिट्ठज्जा, जत्थ बीयाणि हरियाणि य आकिन्नाणि तत्थवि न चिट्ठज्जा, तत्थ उदर्ग नाम अणंतवणप्फई, से भणिय च- 'उदए अवए पणए सेवाले' एवमादि, अहवा उदगगणेण उदगस्स गहणं करेंति, कम्हा?, जेण उदएण वफइकाओ अस्थि, उजिंगगहणेणं सपछत्सादीण गहणं, पाणगो पसिद्धो, एतेसु गहणादिसु पणगपज्जवसाणेसु वणफइजीवणट्ठाए पो बिंदुज्जा, 'एगग्गहणे गहणं तज्जातीयाणमितिकाउं अपि नो चिट्ठावज्जा, चिट्ठतमवि अब न समणुजाणज्जा किंच-'तसे ॥२७॥ पाणे म हिंसिज्जा' ॥३४६ ।। सिलोगो, 'तसे पाणे' धुमादी ण हिंसज्जा, ते पायाए कम्मुणा था जो हिंसेज्जा, मणो | तदंतमाओ दहब्बो, न केवलं तसे पाणे न हिंसेज्जा, किंच-विविहेण मणवयणकाइएण करणकारावशुमोदणेहि सध्यभूपसु वधो
मा
दीप अनुक्रम [३५१४१४]
[290]