SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूणी [१५...] गाथा ||३३५३९८|| श्रीदश-18 भमंति, बुदुग्गहणेण सेसअंतरिक्खोदगस्स गहणं कयं, हिमं पाउसे उत्तरापहे भपति, चकारेण फसारादीण गहणं कयंति, ताणि अधिकायवकालकाला सीतोदगादीणि नो से सेविज्जा, तं पुण उण्होदगं जाहे तत्तं फासुगं भवति ताहे संजतो पडिग्याहिज्जत्ति, आइ-उण्होदगमेव वत्तव्य विरतिः तत्तफासुगगहणं न कायब्ब, जम्हा जे उण्होदगं तमवसं तत्तं फासुयं च भविस्सइ, आयरिओ आइ-न सव्वं उण्होदगं तत्त८ आचार] | फासुयं भवति, जाहे सध्वत्ता डंडा ताहे फामुयं भवति, अतो तत्तफासुयगहण कर्य भवति, जया भिक्खादी णिग्गतो वरिसेणं प्रणिधौ तिमेज्जा गदिमाईणि वा उत्तरंतो ताहे इमे णो कुज्जा, तंजहा- 'उदउल्लं' ॥ ३४१॥ सिलोगो, तत्थ उदउल्लं बिन्दुसहितं ॥२७६॥12 भनइ, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउं ससिणिद्धमचिरट्ठियं, उदउल्लं ससणि वा कार्य को पुञ्छज्जा ण वा संलि | हेज्जा, तत्थ पुंछणं बस्थेहि तणादीहिं वा भवइ, संलिहणं जे पाणिणा संलिहिऊण णिच्छोडेइ एवमादि, समुप्पेहे नाम सम्म उवेडे, संम णिरिक्खतित्ति बुत्तं भवइ, तहाभूअं णाम जे उदउल्लं ससनिळू वा जाहे अपरिणतं जाणिऊण णो हत्थादीहि संघट्टेज्जा, मणिति या पाणिति वा एगट्ठा, उदउल्लेण कारण जाव सो आउक्काओ ण परिणओ ताव निरासणादीणि न कुज्जा, आउ: क्कायविरती गता । इदाणिं अगणिकायवेरमणं भण्णा इ. 10. 'इंगालं अगणि अम्चि०॥ ३४२ ॥ सिलोगो, तत्थ इंगालो |जालारहिओ, अगणिं नाम जो अयपिंडाणुगो फरिसगेझा, अच्ची णाम आगासाणुगता परिच्छिना अग्मिसिहा, अलाय नाम उम्मुवयं, ते जइ सजाइयं भवति तो उंजणादाण णो कुज्जा, सजातिय नाम अपिज्झायंत, सजोइअमलार्य इंगालादीणि &ायणो उंजेज्जा, णो चा घट्टेज्जा, ण वा णिवावेज्जा, तत्थ उंजणं अबसंतयाण, घट्टणं पराप्पर उम्भुषण, अफोडणं निब्यावर्ण,6॥२७६ ॥ मुणिचि वा गाणित्ति वा एगट्ठा, उजणादीणि जहा नो असयं कुज्जा 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं परेणवि ण दीप अनुक्रम [३५१४१४] RECORRESASARAL [289]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy