________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||३३५
३९८||
दीप
अनुक्रम [३५१
१४]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः)
अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५ - ३९८/३५१- ४१४] निर्युक्तिः [ २९५-३१० / २९३-३०८ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूण
८ आचार
प्रणिधी
॥२६७॥
विफलीकरणंति, तेसि च कसायाणं दुष्पविहियाण दोसो भण्णइ- 'जस्सकि अ दुप्पणिहिआ ० ' ॥ ३०२ ॥ गाथा, जो तवं | कुव्यमाणो कोहादीहिं कारणेहिं कुय्व, तत्थ कोण जहा एयस्स सावं दिस्सामिति तवं कुब्ब, एवं माणेगाव त मज्ज जहा को मए समाणो ?, मायावी छड्डे कए भगइ - जहा वयं अडमभत्तिया एवमादि, लोमेणावि पूयापसंसादिअट्ठाए त कुवंति एवं ते कोहादि तवं कुण्यमाणस्स दुप्पणिहिया, सो चालत बस्सीवि य गयण्हाणपरिस्समं कुणद्द, कहं बालतवस्सीओ है, अण्णादोसेण उपवास काऊण पारणए चहूणं जीवाणं आउया विराहेऊण झुंज, तस्स तं गयण्हाणसरिसं भवई, एवं तबसेजमा| वत्थिओ कसायरनम्गहे अवट्टमाणो बालतपस्सीविय गयण्डाणासरिसं परिस्समं कोहन्ति । किंच 'सामक्षमत० ॥ ३०३ ।। गाथा कष्ट्या, एताए पसत्थाए विविधाए पणिधीए य घट्टयन्वं, एवंमि जत्थे इमं गाहापुत्र भण्ण, तंजा- 'एसो दुविहो पणिही ० ॥ २०४ ॥ अद्धगाथा, एसा इति इदाणिं जा भणिया, दुविधां णाम इंदियपणिधी गोइंदिपणिधी य सुद्धा णाम अदोससंजुत्ता, जसो असंकिते अत्थे वह, जहा जड़ एवं भणेज्जा तो पसत्था पणिधी भवेज्जत्ति, दोस्र नाम अमितरओ | बाहिरओ य, इंदियपणिधी गोदियपणिधी यवति, तस्स नाम इंदियमंतस्त्र कसायमंतस्त्र य, तेसि इंदियाणं, बत्तिकारो समुच्चये, किं समुच्विण १, जहा बाहिर भंवराहिं चिह्नाहिं इंदियकसायमंतेण इंदियकसायाणं णिग्गदो पसत्थपणिही भण्णह एवं समुच्चिइ । इदाणि पसत्थं अप्पसत्थं च लक्खणं अज्झत्थनिष्पन्नं भवद्द, तत्थ इमं गाथापच्छद्धं तंजहा- 'एतो य पसत्थ०' अगाथा, दुविहं तित्थकरेहिं भणियं तं बाहिरं अभितरं च, जं अमितरं एत्ता पणिधी पसत्यं अपसत्यं च लक्खणनिप्फनंति, निष्फण्णं णाम अज्झवसाणयं भवति, तंजहा- अपसत्थं पसत्थं च लवखणं अज्झत्थनिष्कण्णं भवद्द, तत्थ अप्पसत्थं इमेण
[280]
(इन्द्रियादिप्रणिधिः
॥२६७॥