________________
आगम
(४२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:) भाष्यं [-]
अध्ययनं [१] उद्देशक [-1, मूलं [-] / [गाथा:] निर्युक्तिः [११-३३ / ११-३४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णी
१ अध्ययने
॥ ११ ॥
पालीज्जतीति पादपाः पादा मूलं भण्णंति, रुत्ति पुहवी खत्ति आगासं तेसु दोसुवि जहा ठिया तेण रुक्खा अहवा रुः पुढवीतं मपुष्पिका खायतीति रुक्खो विडिमाणि जेण अस्थि तेण चिडिमा, ण गच्छंतीति अगमा, नदीतलागादीणि तेहिं तरिज्जति तेण तरवो, कृत्ति पिथिची तीए धारिज्जति तेणं कुद्दा, महीए जेण रुहंति तेण महीरुहा, पुतणेहेण वा परिगिज्झति तेण वच्छा, रुप्पंति जम्दा तेण रोषगा, रुति पृथिवी तीय जी (जा) यंतित्ति रुजगा, दुमेति दारं संमत्तं । इदाणिं पुष्फत्ति दारं, तंपि चउब्विहं, जहा दुमो वक्खा पिओ तहा वक्खाणेऊण चउन्विहंपि दव्बपुष्फाण अहिगारो, तस्स एगाईयाणि णांमाणि 'पुष्कं फुलं कुसुम' एवमादीणि, पुष्कियमिति किं तारकादौ पठ्यते ?, पुष्पशब्द एतत्प्रातिपदिकं तस्य नपुंसकविवक्षायां प्रातिपदिकार्थेलिंगपरिणामवचनमात्रे प्रथमास्तस्य एकवचनस्य अतो नित्यमम्भावः अतो गुणः पररूपत्वं पुष्पं, अवयवलक्षणषष्ठीसमासः, सुपो धातुप्रातिपदिकयोरिति सुप्लुक् । इदाणिं वाक्यं द्रुमपुष्पं द्रुमपुष्पिका का रूपसिद्धिः ?, द्रुमपुष्यशब्दस्य 'प्रागिवात्क' (पा. ५-३-७ ) इति वर्त्तमाने 'अज्ञाते' (७३) 'कुत्सिते' (७४) 'संज्ञायां' (७५) कन्प्रत्ययः, नकारलोपः, दुमपुष्पप्रातिपदिकं, स्त्रीविवक्षायां 'अजाद्यतष्टा' पा ४ । १-४) पिति टप्प्रत्ययो भवति, पकारटकारलोपे कृते प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपे ( पा. ७-३-४४ ) ति इवं, अकः सवर्णदीर्घत्वं परगमने कृते द्रुमपुष्पिकारूपं सिद्धं । इदाणिं द्रुमपुष्पिकाध्ययनं का रूपसिद्धिः १, दुमपुष्पिका चासौ अध्ययनं च समानाधिकरणः, षष्ठीतत्पुरुषः द्रुमपुष्पिकाध्ययनरूपं सिद्धं अथवा दुमपुष्फेन यत्र उपमानं क्रियते तदिदं । वा दुमपुष्पिकाध्ययनमिति । तस्स य अज्झयणस्स इमे अत्थाधिगारा एगडिया, एत्थ गाहा 'दुमपुष्फिया य आहारएसणा (३७-१८) दुमपुष्पियति वा आहारएसणत्ति वा गोयरेति वा ततेति वा उच्छेत्ति वा मेससरिसेत्ति वा जलोगसरिसेहवा सप्पस
॥ ११ ॥
***अत्र प्रथम अध्ययनस्य परिचय-निर्युक्तिः आरब्धा: ••• अत्र 'द्रुमपुष्पिका' शब्दस्य सिद्धिः निर्दिश्यते
[24]