________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||१६०
२०९||
दीप
अनुक्रम [१७६
२२५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णि:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [ ५१-२०९/१७६-२२५], निर्युक्तिः [ २४४... २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णां
५ अ०
॥१९६॥
कहा- विग्गहकहादि णो 'पबंधिज्जा' नाम ण कहेज्जर, गण्णत्थ एगणारण वा एगवागरणेण वा 'संजय'ति आसंतर्ण, खेत्तजयणा गता । इदाणिं दव्वजयणा भण्णइ - 'अग्गलं फलिहं० ॥ १६८ ॥ सिलोगो, अर्गला गोवाडादीदारेसु भवति, फलिहो नगरदुषारादिषु दारं- दारमेव, कवाडं- भारतवचं, एताणि अग्गलादीणि 'अवलंबिया ण चिडेज्जा' अवलंबिया नाम अवर्थभिऊति वृतं भवति, पुणिसदो आमंतणे वट्टह इमे दोसा- कयाति दुन्द्रे पडेज्जा, प ंतस्स य संजमविराहणा आयविराहणा वा होज्जति, दब्यजयणा गया। इयाणि भावजयणा भण्णह, तं० 'समणं माहणं वावि० ॥ १६९ ॥ सिलोगो, समणा पंच, माहणा पिज्जाइया. किविणा- पिंडोलगा, वणीममा पंच, एतेसिं पुत्रं कांच पवि पुरओ वा पविसमाणं पासिचा अइकमिऊण ण पविसेज्जा, ण य तेर्सि दायगपडिच्छगाण चक्खुफासे चिट्ठेज्जा, किं कारणं १, इमे दोसा भवन्ति 'वणीमगस्स वा० ' ॥ १७० ॥ सिलोमो, वणीमगगहणेण सेसावि माहणादिणो एगग्गहणे गहणं तज्जातीयाणमितिकाउं गहिया भवन्ति तस्स भिक्खागस्स दायगस्स या दोपि वा दायगपडिगाहगाणं अप्पत्तियं कदायि भवेज्जा पवयणलाघवं वा, एवमादि दोसा भवति तम्हा'पडिसेहिए व दिने वा० ॥ १७२ ॥ सिलोगो, जाहे समणमाहणादीणं अण्णतरो पडिसेधिओ भवइ, दिष्णं वा से, सयं वा विणियत्ता भवति, ताहे साहुणो भत्तपाणङ्काए उवसंकमियव्यंति, सत्तपीडाधिकारोऽणुवट्टद्द- 'उप्पलं पउमं०' (१७३) सिलोगो, उप्पलनीलोत्पलादि पउमं पसिद्धमेव कुमुदं मधुप्पलं मदगतिआ-मेचिया, अण्णे भणति धियइल्लो मदगतिया भण्णइ, न केवलमेतीण जो संलुंचिऊणं देति तस्स हत्थाओं ण घेप्पर, किं तु अण्णंपि जं पुष्कं सचित्तं संचिऊण देइ तमवि न बेप्पर, संलुंचिया णाम छिंदिऊण, तमेवंपगारं द्वितियं पडियाइक्स्खे न मे कप्पड़ तारिसं' ॥ १७४ ॥ सीसो आह
[209]
उद्देशः २
॥ १९६॥