SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा |६० १५९|| दीप अनुक्रम ७६ १७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], निर्युक्तिः [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीश वैकालिक 'चूण ५ अ० ॥१८५॥ गहण एवाणि गहियाणि आयरिओ भइ एताणि सत्थोवहताणिवि अन्नंमि समुदाणे फासुए लग्भमाणे ण गिण्डियन्याणि, किं कारणं- ' अप्पे सिआ० ' ।। १३३ ।। सिलोगों कंठो चैव भोयर्ण भाणियव्यं । इदाणिं पाणगं भन्नइ तबुचावयं ४. पाण० ' ।। १३४ ।। सिलोगो, 'तहेब' ति जहा भोयणं अकप्पियं पडिसिद्धं कप्पियमणुष्णायं तहा पाणगमवि भण्णइ, उच्च च अवचं च उच्चावचं उच्च नाम जं वण्णगंधर सफासेहिं उबवेयं तं च मुहियादिपाणगादी, चउत्थरसियं वाचि जं वण्णओ सोमणं गंधओ अपूर्व रसओ परिकप्परसं फासओ अपिच्छिलं तं उ भण्णइ से कप्पर, अवयं णाम जमेतेहिं वण्णघर सफासेहिं विहणं, तं अवयं भन्नति, एवं ता वसती घेप्पति, अहवा उच्चावयं णाम पाणापगारं भन्न, वारयो नाम घडओ, रकारलकाराणमेगसमितिकाउं चारओ वालओ भन्न, सो य गुलफाणियादिभाषणं तस्स घोषणं वारधोवणं किंच-संमं नाम पाणियं अदऊण तस्सोवरि पिडे संसेइज्जति, एवमादि तं संसेदियं मन्नति, तमवि अनंभि लग्भमाणे ण पडिगाहेज्जा, चाउलोदगादीण धोवं विवज्जए। किंच 'जे जाणेज विरोधाय मईए दंसणेण वा । सोच्चा निस्संकियं सुद्धं, पडिगा हेज्ज संजए ॥१३५॥ तं च पाणयं चिराधोये इमेहिं कारणेहिं जाणंज्जा, वं० मतीए व जाणेज्जा, पच्चक्खं पासित्ता व जाणेज्जा, मतीए नाम जं कार हिं जाणइ, तत्थ केई इमाणि तिष्णि कारणाणि भणति, जहा जाब पुप्फोदया विरायंति ताव मिस्सं, अण्णे पुण भणंति- जाव फुंसियाणि सुकंति, अण्णे भांति जाब तंदुला सिज्यंति, एवइएण कालेन अचित्तं भवइ, तिष्णिवि एते अणाएसा कई ?, पुप्फोदया कयायि चिरमच्छेज्जा, फुंसियाणि वरिसारते चिरेण सुकंति, उन्हकाले लहू, कलमसालितं बुलावि लहुं सिज्यंति, एतेण कारयेण तम्हा जदा पढिपुच्छपं तेण य से दायरण कहियं ताहे सोऊन जं निस्संकियं भवति, अपुच्छिए वण्णगंधरस [198] पानकविधिः ।। १८५ ।।
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy