________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति : [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...] गाथा ॥६०१५९||
श्रीदश-18 हेज्जा, मंचो-लोगपसिद्धो, कीलो उहं व खाणुं, पासाओ पसिद्धो, एतेहिं दायये संजतढाए आरुहेचा मत्तपाणं आषज्जा तं न
वालस्तन्यवकालिक साधुणा पडिगाहेयवं, किं कारणं, जेण तत्थ इमे दोसा भवन्ति- 'दुरूहमाणी पबडिज्जा, हत्थं पायं व लूसए. सायान
याने विधिः चूर्णी
॥१२७ ॥ सिलोगो, सा कदाइ दुरूधमाणी पबडिज्जा, पंडतीए य हत्यपादादी लूसेज्जा, पुढविकाइयादी विराज्जा, ण केलं ५ अ०
४ पुढविकाइयादी, किन्तु जे अतन्निसिया जगे ' तेऽवि हिंसेज्जा, जगा नाम जीपा । 'एआरिसे महादोसे.' ॥१२८ ॥ ॥१८ सिलोगो, सेस कण्ठय, वज्जणाधिकारो अणुवइ । 'कंद मूलं पलंबं वा० ॥ १२९ ।। सिलोगो, कन्दमूलफला पसिद्धा, टा
पलंब-फलं भन्नति, सन्निरं पत्तसागं, तुंचागं नाम ज तयामिलाणं अभंतरओ अद्दयं, सिंगंधर-अल्लयं भन्नइ, आमग-सञ्चित्तं, परिवज्जए नाम सवेहि पगारेहिं बज्जए परिवज्जए। किं च 'तहेव सनुचन्नाई, कोलचुन्नाई आवणे' ॥ १३० ॥ सिलोगो, अहेब कंदमूलादीणि वज्जयवाणि तहेब इमाणिवि, सत्तुचुण्णाणि नाम सत्तुगा, ते य जयविगारो, कोलाणि- बदराणि तेसिं चुण्णो कोलचुण्णाणि, आवणे पसिदो चेव, सक्कुलीति पप्पडिकादि, फाणि दवगुलो, पूयओ पसिद्धो, एताणि सत्तुचण्णाणि अन वा किंचि मोयगादि आवणे : विकायमार्ण ॥ १३१॥ सिलोगो, ते पसदं नाम जे बहुदेवसिय दिणे दिणे विक्कार्यते तं, तत्थ वायुणा उधुएण आरण्षण सचित्तेण रएण सम्वओ गुडिय-पडिफासियं भण्णइ तमेवप्पगार दिति का पडिआइक्खे-न मे कप्पड़ तारिस । किं च ' बहुअट्टियं०॥ १३२ ।। सिलोगो, मंसं वाणेव कप्पति साहणं, काच कालं
॥१८४॥ देस पहुच इमं सुत्तमागतं, बहुअट्ठियं व मंसं मच्छं वा बहुकंटयं परिहरितव्बा, किं च- अच्छियतिदुगादीणि वज्जेयव्याणि, अच्छियं नाम रुक्खस्स फलं, तिंदुयं-टिंबरुयं, 'बिल्लं' चिल्लमेव, उच्छुखंड लोगपसिद्ध, सिंबलि-सिंगा, सीसो आह-गणु पलंब
दीप अनुक्रम [७६१७५]
ESSES
[197]