SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा |६० १५९|| दीप अनुक्रम ७६ १७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], निर्युक्तिः [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण ५ अ० ॥१८२॥ इ वा अवधरेज्जा, तम्हा देतियं पडियाइक्खे न मे कप्पर तारितं । किंच कित्तियं भणीहामि- 'जं भवे भत्तपाणं तु' सिलोगो ( १०३-१७१ ) जं भत्तपाणं उग्गमउप्पायनेसणेहिं सुद्धं वा निस्संकियं न भव, सव्वेहिं पगारेहिं गविस्समाणं संकियं, तमेवप्पकारं कप्पाकप्पे संकियं देवियं पडियाइक्खे न में कप्पर तारिसं । किं च 'दगवारएण' सिलोगो (१०४-१७२) दगवारओ पाणी गड्डयओ, जत्थ अन्नपाणं भायणे छूटं तं तेण दगवारएण पिहियं, निस्सा पेसणी तीय पिहियं होजा, पीठेण कट्ठादिमतेणवि पिहियं होज्जा, लोढो सिलापुत्तओ जंतगं वा लोढो महियादी सिलेसो- जउमयणादी, जं एवमादीहिं लित्तं तं च उभिदिया' सिलोगो (१०५-१७२) पिहितमेतेहिं वारगादीहिं लेवेहिं वा लित्तं दारयं उन्मिदिऊण समणट्टा देह, देतियं पडियाइक्खे न मे कप्पइ तारिसं । किं च ' असणं पाणगं वावि, खादिमं सादिमं तहा' । सिलोगो (१०६-१७२ ) दाणट्टापगड नाम कोति वाणियगमादी दिसासु चिरेण आगम्म घरे दाणं देतित्ति सव्वपाडाणं तं दाणङ्कं पगडं भष्णइ, सा पुण तं साहु सहियत्तणेण देह धम्मनिमित्तं तं पुण सयं वा जाणेज्जा अनओ वा सोच्चा, सेसं कंठ्यं । किं च- 'असणं पाणगं वावि, खातिमं साइमं तहा सिलोगो (१०८-१७३), पुन्नत्थापगडं नाम जं पुण्णनिमित्तं कीरइ तं पुण्ण पगडं भण्णह, सेसे कंठ्यं । किं च ' असणं पाणगं सिलोगो (११०-१७३ ) वणिमट्टापगडं नाम सक्काइभत्तेस जे अप्पाणं वण्णति, सेर्स कंठणं, तहा ' असणं पाणगं सिलोगो ( ११२-१७३ ) समणङ्कापगडं नाम समणा पंच, तेसिं अड्डाए जं कयं तं समणट्टापगर्ड, सेसं कंठ्यं । तं च इमेसि एगतरं होज्जा तं० ' उद्देसियं 'सिलोगो ( ११४-१७६) कंठयों, जंति संकितं, किंच 'उज्गमं से य पुच्छेज्जा' सिलोगो ( ११५-१७४ ) उग्ममं जा पभूयं तो पुच्छेज्जा जहा कस्सड्डा पकयंति, [194] बालस्तन्ययाने विधिः 1186211
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy