________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति : [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
विधिः
[१५...] गाथा ॥६०१५९||
अभावे दट्टब्यो, अहसंतोत्ति बुत्तं भवति, मज्झत्थभावमहिदिऊण समुदाणस्स गच्छेज्जा, अणाउलो नाम मणवयणकायजोगेहिं ।
गोचर अणाउलो माणसे अट्टहाणि मुत्तत्थतदुभयाणि वा अचितंतो एसणे उवउत्तो गच्छेज्जा, वायाए वा जाणिवि ताणि अट्टम-! चौं. हाणि ताणि अभासमाणेण पुच्छणपरियगुणादीणि य अकुबमाणेण हिंडियव्यं, कायेणापि हस्थणट्ठादीणि अकुब्वमाणो संकुचिय५ अ०हत्थपाओ हिंडे ज्जा, इंदियाणि-सोयादीणि जहाभावो नाम सिदियाण पत्तेयं जो जस्स विसयो सो जहभावो भण्पाइ, जहा
13 सोयरस सोयध्वं चम्बुस्स दट्टय्ब घाणस्स अग्याशिय जिब्भाए सादेयन्त्र फरिसस्स फरिसणं, एवं जहाभावं इंदियाई दमइत्ता ॥१७॥
लामुणी चरे, चरे नाम गच्छेज्जत्ति, ण य सका सदं असुणितेहिं हिंडिउं, किंतु जे तस्थ रागदोसा ते पज्जेयब्वा, भणियं च- "न
सक्का सहमस्सोउं, सोतगोयरमागयं । रागहोसा उजे तत्थ. ते हो परिवज्जए ॥१॥" एवं जाव फासोति , किं च- गोवरग्ग-11 गतो इमाणि वजेजा, तं- दवदवस्स न गच्छेजा, भासमाणो यगोयरे। हसंतो णाभिगच्छेज्जा, कुलं उच्चावयं । सया (७३-१६५) दवदवस्स नाम दुयं दुर्य, सीसो आह-गणु असंभेतो अमुच्छिओ एतेण एसो अत्थो गओ, किमत्थं पुणोद गहणं, आयरिओ भणइ-पुब्बभणियं तु जे भण्णति तत्थ कारणं अस्थि, जंत हट्ठा भणियं तं अविसेसियं पंथे वा गिहतरे वा, तत्थ संजमविराहणा पाहण्णण भणिया, इह पुण गिहाओ गिहतरं गच्छमाणस्स भण्णइ, तत्थ पायसो संजमविराहणा भणिया, 13 इह पुण पवयणलाघवसंकणाइदोसा भवंतित्ति ण पुणरुचं, किं च-जहा चेव दवदव्वस्स न चरेज्जा तहा भासमाणो तहा लोगविरुद्धं काउं हसंतोवि णो, कुलं उच्चावयं पवेसेज्जा, कुलं पसिद्धं चेव, उच्चं चउविवध, तं०-णामुच्चं ठबदब०भावउच्चं च, णामठवणाओ गयाओ, दबुच्चंपि भूमादि, भावुच्चं जातिधणविज्जादी हट्टतुट्ठीवयीसयमुहा जाति , तस्थ अंतेपुरइस्साइ
दीप अनुक्रम [७६१७५]
... अत्र गोचर-विधि वर्णयते
[186]