SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५), नियुक्ति : [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक SEARC [१५...] गाथा ॥६०१५९|| है। विसोतिया दबविसोचिया भावविसोतिया, नामठवणाओ गताओ, दधविसोतिया जहा सारणिपाणियं यवराहणा आगमसोते || शुन्यादि कालिकासनिरुद्धे अण्णतो गच्छइ, तओ तं सस्सं सुक्खइ, सा दबविसोनिया. तासि वेसाणं भावविप्पेक्खियं णहसियादी पासंतस्स गाण- परिहास ची. हादसणचरिचाणं आगमो निरंभति, तओ संजमसस्सं सुक्खह, एसा भावपिसोलिया। सीसो आह-को तत्थ दासा, आयरिया भणइ, ५ अ01अणापपणे चरंतस्स, संसग्गीय अभिक्खणं होज्ज बयाणं पीला, सामन्झमि य संसओ। (६९.१६५) तण काबेससामंतं अभिक्खणं अभिक्खणं एंतर्जतस्स ताहि सम संसग्गी जायति. भणियं च-"सदसणाओ पीई पीतीओ रती रती य ॥१७॥ बीसमा । पीसभाओं पणओ पंचविहं बद्धए पेम्म ॥१" तओ तस्स बयाणं मेहुणविरमणादाण पीडा नाम विणासा, सामण्णं नाम समणभावो, तमि समणभावे संसयो भवइ, किं ताव सामण्णं धरेमि ? उदाहु उप्पवयामित्ति? एवं संसयो भवइ, जह उणिक्खमह तो सबक्या पीडिया भवंति, अहवि ण उष्णिक्षमा तोवि तग्गयमाणसस्स भावाओ मेहुणं पीडियं भवइ. तग्गयमाणसो य एसणं न रक्खर, तत्थ पाणाइयायपीडा भवति, जोएमाणो पुच्छिज्जा-कि जोएसि ?, ताहे अवलबइ, ताहे मुसाबायपीडा भवति, ताओ य तित्थगरेहिणाणुण्णायाउत्तिकाउं अदिषणादाणपीडा भवइ, तासु य ममत्तं करेंतस्स परिग्गहपीडा भवति । तम्हा एवं वियाणित्ता, दोसं दोग्गइषड्गुणं । वज्जए वेससामन्तं, मुणी एगंतमस्सिए (७०-१६५) तेण य भिक्खाए पवि. बाढणं इमाणि परिहरियवाणि 'साणं सूबियं गावि, दित्तं गोणं हयं गयं । संडिन्भं कलहं जुड़े, दूरओ परिवज्जए (७१-१६५) साणो लोगपसिद्धो, मविया गावी पायसो आहणणसीला भवइ, दित्तो कसाओ मत्तो वा, आह च- "दिचो दप्पिओ" ते य इमे ४ दित्ता परिहरणिज्जा, तं०-गोणो यो गयोचि, गोणो पलिवदो, हयो-आसो, गयो-इत्थी, सो दित्तो परिहरणिज्जो, संडिब्भ नाम दीप अनुक्रम [७६१७५] ANCERCOAC-RSCR [184]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy