________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] | गाथा: [३२-५९/४७-७५], नियुक्ति : २२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१-१५]
जीवा
भिमन
गाथा
||३२५९||
श्री सद्दोवधारणे, किमवधारयति !, साधण चेव संपुण्णा दया जीवाजीवविसेसं जाणमाणाणं, ण उ सकादणं जीवाजीवविसेस वैकालिका | अजाणमाणाणे संपुण्णा दया भवइत्ति, चिठ्ठए नाम अच्छइ, सब्बसद्दो अपरिसेसवादी, संजओ पसिद्धो चेप, सव्वसंजताणं अपरि-II
चूो. सेसाणं जीवाजीवादिसु गातेसु सतरसविषो संजमो भवह, जो पुण अन्नाणी सो किं काहिई ', कहं वा सो छेवपावगाणं विसेस GI "अ० पाहिति !, तत्थ छय नाम हितं, पाचं अहियं, ते य संजमो असंजमो य, दिद्रुतो अंधलओ, महानगरदाहे नयणविउत्तो ण
याणाति केण दिसाधारण मए गंतव्यंति, तहा सोवि अनाणा बाणस्स विसेस अपाणमाणो कहं असंजमदवाउ णिग्गच्छिहिति, ॥१६॥
ट्रा किंच- 'सोच्चा जाणा कल्लाणं, सोच्चा जाणइ पावमं । उभयषि जाणई सोच्चा, छेयं तं समायरे (४२-१५७)
सोच्चा नाम सुसस्थतदुमयाणि सोऊण णाणदंसणचरित्ताणि वा सोऊण जीवाजीवादी पयत्था वा सोऊण जाणइ कल्लाणं पावयं साच, कई नाम नीरोगया, सा य मोक्खो, तमणेइजतं कल्लाण, ताणि यणाणाईणि, जेण य करण कम्म बज्जाइ तं पावं सो य
असंजमो, तंपि सोऊण जाणइ. उभयं नाम कल्लाण पाचयं च दोवि सोच्चा जाणइ, केइ पुणः आयरिया कल्लाणपाक्यं च देस
विरयस्स पावयं इच्छति, तमवि सोऊण जाणति, एवं सोच्चा जाणिऊण किं कायव्वंति आह- 'जं छेयं तं समायरे एताणि ४ कल्लाणपापयाणि जाणिऊण जमिह परंभि य लोए हितं तं समायरिब्बति । किंच- 'जो जीचेवि न याणाइ, अजीचेविन या
गई । जीवाजीवे अयाणेतो, कहं से णाहिति संजम (४३-११७) जो जीवेवि वियाणाइ, अजीवेवि बियाणइ । ॥१६१।। जीवाजीचे बियाणलो, सो हुनाहिति संजमं (४४-१५७) एत्थ निदरिसणं जो साहूं जाणइ सो तष्पडिपक्खमसाधुमविका जाणइ, एवं जस्स जीवाजीवपरिष्णा अस्थि सो जीवाजीवसंजम पियाणद, तत्व जीषा न हतया एसो जीवर्सजमी मण्णद,
दीप अनुक्रम [३२-७५]
[174]