________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१-१५]
भिगमे
हेतुः
गाथा
||३२५९||
श्रीदश- परिगण्डइ ॥ १॥" सो य उवाओ इमो, तं- 'जय चरे जयं चिट्टे, जयमासे जयं सए। जयं भुजंतो भासंतो, पावकम्म जीवा कालिकलन यंघद ॥ (३९-१५६) तत्थ पढमं जयं चरे, जयं नाम उबउत्तो जुगतरदिट्ठी दट्टण तसे पाणे उद्धटु पाए रीएज्जा, एवं चूणा जयणं कुव्वंतो कुम्मो इव गुतिदिओ चिट्ठज्जा, एवं आसज्जावि, एवं निद्दामोक्खं करेमाणो आउंटणपसारणाणि पडिलेहिया ४ अ.
पमज्जिय करेज्जा, एवं दोसवज्जियं भुजेज्जा, एताणि गमणचिट्ठणादीणि जयणाए कुब्वमाणो पावं कम्म न बंधइ ।। ॥१६॥ठा किंच-'सब्वभूयप्पभूयस्स, सम्म भूताई पासओ। पिहियासवस्स दंतस्स, पावं कम्मं न पंधह। (४०-१५६)।
सव्वभूता- सव्वजीवा तेसु सम्वभूतेमु अप्पभूतो, कह ?, जहा मम दुक्खं अणिटुं इह एवं सव्वजीवाणंतिकाउं पीडा णो उप्पायइ, एवं जो सब्वभूएस अप्पभूतो तेण जीवा सम्म उवलद्धा भवंति, भणियं च "कट्ठण कंटएण व पादे विद्धस्स वेदणा तस्स । जा होइ अणेव्वाणी णायवा सव्वजीवाणं ॥१॥" पिहियाणि पाणिवधादीणि आसवदाराणि जस्स सो पिहियासवदुवारो तस्स पिहियासबवारस्स, दंतो दुविहो- इंदिएहि नोइदिएहि य, तत्थ इंदियदंतो मोइदियपयारनिरोहो सोईदियविसयपत्सु य|
सद्देस रागदोसविनिग्गहो, एवं जाव फार्सिदिय विसयपत्तेमु य फासेसु रागदोसविनिग्गहो, नोइंदियदंतो नाम कोहोदयनिरोहो । IN| उदयपत्तस्स य कोहस्स विफलीकरणं, एवं जाव लोभोति, एवं अकुसलमणनिरोहो कुसलमणउदीरणं च, एवं वयीवि काएवि
माणियव्यं, एवंविहस्स इंदियनोइंदियदंतस्स पावं कम्मं न बंधइ, पुवपद्धं च पारस विहेण तवेण सो झिजाइ। सीसो आह-चरित्तधम्म अणुढेतन्यो किं कारण अहिज्जिएणति, आयरिओ भणइ- 'पढ़मं नाणं तओ दया,एवं चिठ्ठए सव्वसंजए । अन्नाणीद... किं काहिति, किं वा णाहिति छेयपावर्ग। (४१-२५७) पढम ताप जीवाभिगमो भणितो, तओ पच्छा जीवेसु दया, एव-II
॥१६॥
ॐ
दीप अनुक्रम [३२-७५] |
[173]