SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं -], उद्देशक [-], मूलं -1/ [गाथा:], नियुक्ति: [२/१-७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्राक ॥ २ ॥ H श्रीदश- परगमने कृते ततःप्रत्ययाधिकारेऽनुवर्तमाने 'मंगरल' चिति (पा० उणा० ५) अलच्प्रत्ययांतस्येदं रूपं मंगलमिति भवति, मंगल-3 मंगलवयं वेकालिका मिति कोऽर्थः१, मंगेति धर्मस्याख्या, ला आदाने धातुः, अस्य धातोमंगपूर्वस्य द्वितीयस्यायं विग्रहः, मंग लातीति विग्रहः, मंग चूर्णी लातीति 'आतोऽनुपसर्गे' कः (पा.३।२।३) कप्रत्ययान्तस्य मंगलं, अथवा मामिति आत्मनो निर्देशे 'गृ निगरणे' अस्य धातोर्मग१ अध्ययने 8 पूर्वस्य धातोरचित्यच्प्रत्ययान्तस्य में सांसारिकेभ्यो अपायेभ्यः गलतीति मंगलं 'कपो रो लः''ग्रो यङि, (पा. दाश२०) अचि विमाषे (पा. दारा६१) ति लत्वं ॥ तच्च मंगलं चतुर्विधं-नाममंगलं स्थापनामंगलं द्रव्यमंगलं भावमंगलमिति, नामस्थापने | पूर्ववत, 'दू द्रु गतौ' द्रवते दूयते वा द्रोरवयवो विकारो वा द्रव्यं 'द्रव्यं च भव्ये' (पा. ५३।१०४) यत्प्रत्ययांतस्य द्रव्यं, तत्र | ज्ञातृभव्यशरीराभ्यां व्यतिरिक्तं द्रव्यमंगलं दध्यक्षतसुवर्णसिद्धार्थकपूर्णकलशादि, भावमंगलं भवन, भू सत्तायां परस्मैभाषा, श्रिणीभुवोऽनुपसर्ग (पा. २३२४)ति पम्, अतो विणति वृद्धिभावः तं पुण भावमंगलं 'धम्मो मंगलमुकिई धम्मग्गहणेण | आदिमंगलं कयं भवति, मजझे मंगलं धम्मस्थकामस्स आदि सुच 'णाणदसणसंपण्णं, संजमे य तवे रय' णाणदंसणसंजमतवम्गहणेण मझ मंगलं कयं भवति, अवसाणं मंगलं भिक्खुगुणथिरीकरणं विवित्तचरिगा य वणिज्जह ॥ सब्वेसि परूवर्ण करेंतो जहा आवस्सए जाव सुपणाणेणं अधीगारो, कम्हा, सुतनाणस्स जम्हा उद्देसी समुदेसो अणुण्णा अणुयोगो पवत्तह, तत्व पढम उदिवसमुदिहाणुण्णातस्सऽणुओगो भवइचिकाउं अणुओगेणं अहीगारो, सो य चउम्विहो, तंजहा-चरणकरणाशुयोगो धम्माणुयोगो गणियाणुओगो दव्वाणुओगो, तत्थ चरणकरणाणुयोगो णाम कालियसुर्य, धम्माणुयोगो इसिभासियाई उत्तरायणादि, गणियाणुयोगो घरपण्णची जंबुद्दीवपण्णची एवमादि, दवियाणुयोगो णाम दिद्वियायो, पुण इहं चरणकरणा CARBABA दीप अनुक्रम ... चत्वारः अनुयोगा: वर्णयन्ते [15]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy