________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
+ गाथा ||१२||
प्रतिक्रमणा
मझिल्लगमि ठाणमि, अपरित्ती असंजतो ॥ ७॥ अट्ट झाणं रियायतो, काऊलेसाए षट्टती । काणगंमि ठाणमी, अचरित्ती असं-1 आध्यानं । ध्ययने
12जतो ॥ ८॥ तिव्यकोचोदयायिट्ठो, किण्हलेसाणुरंजितो । अई झाणं झियायतो.तिरिकपत्तं निगच्छती ॥ ९॥ एवं चत्तारि कसाया।
माणितब्बा। मज्झिमकोधोदयाविट्ठो, नीललेसाणुजितो | अट्ट झाणं झियायंतो, तिरिक्खने निगच्छति ॥ १०॥ एवं चत्वारिविल በ c}
कसाया। मंदकोधोदयाविट्ठो, काऊलेसाणुरंजितो । अट्टज्झाणं झियायतो, तिरिक्वस निगच्छति ॥ ११ ॥ एवं चत्तारिवि कसाया। अट्टम्स लक्षणाणिकंदणता सोयणता तिप्पणता परिदेवणता, तत्थ कंदणता हा मात! हा पितेत्यादि, सोयति करतलपल्हत्थमहो। दीणदिडी झायति, तिप्पणता तिहिं जोगेहिं तप्पति, परिदेवणता एरिसा मम माता पा २ लोगस्स साहति, अहवा बेमाला वायं जोएति बा, अहवा परि २ तप्पति, सरिता मातुगुणे सयणवत्थाणि वा घरं पा दटुं २ तप्पति- इंदियगारवसंण्णा उस्सेब रती भयं च सोगं च । एते तु समाहारा भवंति अदृस्स झाणस्स ॥ १॥ रोई चतुबिध- हिंसाणुचंधी मोसा[बंधी तेणाणुबंधी सारक्षणाणुबंधी, तत्थ हिंसाणुबंधी हिंसं अणुबंधात, पुणो पुणो तिब्वेण परिणामणं तसपाणे हिंसति, अवा पुणो पुणो भवति चिंतेति वा सु? कतं, अहवा छिद्दाणि चयराणि वा मग्गति, हिंसं अणुबंधति, ण विरमति । एवं मोसेवि, विष्णेवि, संखखणोपरागादीणि काति, जो वा जोइल्लओ खाति तं मारोति, मा अण्णोषि खाहिति, दुढे सासति, सव्वतो य वीमेति, पलिचमिव
मण्णति, उक्षणति निस्खणति, सव्यं तेलोकं चोरमइयं मणति, परनिंदासु व हिस्सति, रुस्सति, वसणमभिनंदति परस्स, रोदना-INT॥८३॥ माणमतिगतो भवति येव दुकडमयीयो, एवं सारक्खणाणुचंधे, सेसं तहेब, तस्स चत्तारि लक्खणाणि- उस्सण्णदासो बहुदोसो अंणा-1
णदोसे आमरणतदोसे, ओस हिंसादीणं एगतरं अभिक्खणं २ करेति उस्सष्णदोसो, हिंसादिसु सच्चेसु पक्तमाको बहुदोसो,
दीप
अनुक्रम [११-३६]
-
(96)