________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणाठी अण्णाणदोसो संसारमोदगादाण, आमरणतदोसो जथा पब्बतराई, परिगिलायमाणस्सवि आगतपच्चादेसस्स थोषोऽवि पच्छाणु- राद्रध्यान ध्ययने
दूतावो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणतदोसो । तत्थ गाहाओ॥८४॥
अहाए अणट्ठाए निरवेक्खो निद्दयो हणति जीये । चितेतो वावि विहरे रोद्दज्झाणे मुणेतब्बो ॥ १॥ अलियपिसुणे पसत्तो जाणाहियवादी तहेवमादी य । अभिसंधाणभिसंदण रोद्दज्झाणं झियायेति ॥२॥ परदव्वहरणलुद्धो निच्चपिय चोरियं तु पत्थेतो। लालुद्धो य रक्षणपरो रुद्दज्झाणे हवति जीवो ॥ ३॥ किण्हा नीला काऊ रोइज्झाणस्स तिणि लेसाओ । नरगमि य उववत्ती रोह
ज्ज्ञाणा उ जीवस्स ॥ ४ ॥ रोदज्झाणं झियायंतो, किण्हलेसाए बट्टती । उक्कस्सगंमि ठाणमि,अचरिती असंजतो ॥१॥सेस जथा | है अडे, नवरं गति गच्छति दुद्धरं । पाणबद्दमुसावाए अदत्तमेहुणपरिग्गहे चेव । एते तु समाहारा हवंति रोदस्स झाणस्स ॥६॥
धम्मे चउबिहे चउप्पडोयारे पण्णते, संजथा-झाणे अणुप्पेहाउ लक्खणे आलंबणे, एतं चतुविध, चउप्पडोयारं नाम एक्केक्का | तत्थ चतुविधं झाण, चतुविध तंजथा- आणाविजये अवायविजए विवागविजए संठाणविजये, तत्थ आणाविजए आणं विवेएति, जथा पंचत्थिकाए छज्जीवनिकाए अट्ठ पवयणमाता, अण्णे व मुत्तनिवद्ध भावे अबद्धे य पेच्छ कह आणाए परियाणिज्जंति, एवं | | चिंतेति भासति य, तथा पुरिसादिकारणं पहुच्च किच्छासज्झेम हेतुविसयातीतेसुवि वत्धुसु सन्चण्णुणा दिद्वेसु एवमेव सेतीत चि. | तंतो भासंतो य आणा विवेयेति १ एवं अवायविजयेति, पाणातिवातेणं निरयं गच्छति अप्पाउओ काणकुंटादी भवति एवमादि | लत्वाचा, अहवा मिच्छत्तअविरतिपमायकसायजोगाणं अवायमणुचितेति, णाणदसणचरित्ताणं वा विराधणावायमणुचिंतेति २ विवा-|
गविजयो विविधो पागो विवागो, विविधो कमाणुभावोत्ति भणितं होति, सुभासुभा य जे कमोदयभावा ते चिंतेति ३ संठाणवि
दीप
अनुक्रम [११-३६]
॥८४॥
ॐऊनऊ
(97)