________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
आयं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥ ८२ ॥
च धम्मं कथेन्ताणं, काइगं तेसिं चैव छदुमत्थाणं सजोगिकेवलीणं च चरमसमयसजोगिन्ति ताव भवति, चउत्थो पंचमो व जथा पढमो, छट्टो जथा सजोगिकेवलीणं, सत्तमो जथा पढ़मो ।
तं झा चतुर्विध- अहं रुदं धम्मं सुकं च । आर्तभावं गतो आर्त्तः आर्तस्य ध्यानं आर्तध्यानं रौद्रभावं गतो रौद्रः, धर्मभाव, गतो धर्मः, शुक्रभावं गतः शुक्लः । उक्तं च हिंसाणुरंजित रौद्रं, अहं कामाणुरजितं । धम्मााणुरंजियं धम्मं, शुकुं झाणं निरंगण ॥ १ ॥ एगेगस्स असंखज्जाई ठाणाई, एतेसु ठाणेसु जीवो अरहडपटीविय आएति य जाति य, तत्थ संखेवतो अहं चउि अमणुष्णाण संजोगाणं वियोग चिंतेति काए बेलाए विमुच्चेज्जामि ?, अणागतेऽवि असंप्रयोगाणुसरणं, अतीतेऽवि वियोग बहु मण्णति, एवं वीर्य मणुष्णाणं वियोगं नेच्छति, एवं ततियं आर्यकस्स केण उवाएण सचितादिणा दव्यजातेण तिमिच्छ करेमित्ति चितेति चत्थं परिहीणो वित्तेण तं पत्तो वित्तं झायति, दुम्बलो थेरो असमत्थो वा भोतुं आहारं हथि या कदा जेज्जामित्तिय चिंतति । गाहाओ---
अमणुण्ण संपयोग मणुण्णवग्गस्स विप्यओगे वा वियगाए अभिभूतो परइडीओ य दद्दणं ॥ १ ॥ सदा रूवा गंधा रसाय फासा व जे तु अमणुण्णा । बंधबंवियोगकाले अट्टज्याणं शियायति ॥ २ ॥ एवं मणुण्णविसए इड्डीओ चक्कवट्टिमादी | महिले विहितमनसे पत्थेमाणे झियाएज्जा ॥ ३ ॥ मित्तयनातिवियोगे वित्तविष्णासे तह य गोमहिसे । अहं झाणं झायति परितप्ते सिदेत या ॥ १ ॥ किण्डा नीला काऊ अवृज्ज्ञाणस्स तिष्णि लेसाओ । उबवज्जति तिरिएझुं भावेण व तारिसेण तु ॥ ५ ॥ अहं झाणं शियातो, किण्डलेसाए बढती । उक्कडगाम ठाणंमी, अचरिती असंजतो ॥ ६ ॥ अर्द्ध शाणं झियायतो, नीललेसाए बढ़ती।
•••अत्र ध्यानस्य चतुर्विधत्वं दर्शयते
(95)
आर्त्तध्यानं
॥ ८२ ॥