________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणामागसंवेदणमित्यर्थः
प्रत सूत्रांक
॥८१
सूत्र
+ गाथा: ||१२||
& चितमंससोणितयाए वेदमोहणिज्जोदएणं मतीए तदहोवयोगणं' तहेव, परिग्गहसंणा णाम परिग्गहाभिलाससंणाणं, परिग्गहरा- विकथाः
गसंवेदणमित्यर्थः, तीसे हेतूणो-अविवित्तताए लोभोदएणं मतीए तदह्रोवयोगेणं' तहेव, एएहिं चउहिं संणाहिं जो मे जाव दुकडंति । पडिकमामि चउहि विकहाहि-इस्थिकड़ाए भत्तकहाए देसकहाए रायकहाए । तत्थ इथिकथा चतुविधा जाति
कथा कुलकथा रूपकथा नेवत्थकथा, जातीए ताच बंभणखत्तियवस्सासु एत्थ एगतरं पसंसति निदति वा. कुलकथा उग्गादिरूवं कादमिलिणं मरहट्टियाण एवमादि पसंसति निंदति बा, नेवत्थे जो जमि देसे इत्थीणं । भत्तकधा चतुर्विधा अतिवाचे निवावे आरंभ निट्ठाण, अतिवावे एत्तिया दब्बा सागवतादीए उवउचा,निब्याए पत्तिया बंजणभेदादी एत्थ,आरंभे एचिलगा तित्तिरहिंगुकडमेंढनेथितदुद्धदहियतंदुला एवमादी, गिट्ठाण एत्तिएहिं रूबेहिं वेलाए संभ निहितं । रायकथा चतुबिधा-निज्जागकथा अतिजाणकथा बलकथा कोसकथा, निज्जाणकथा एरिसीरिदीए नीति, अतिजाणकथा-एरिसियाए अतीति, बलकथा-एत्तियं बलं, कोसकथाएत्तिओ कोसो । देसकथा चतुविधा-दो विधी विकप्पो नेवत्थो, देसच्छंदो माउलधीता गंमा लाडाणं गोल्लविसर भगिणी,
मातिसवित्तिओ विच्चाण गंमा अण्णेसि अगम्मा एमादि, विधी नाम भोयणविधी विवाहविधी एवमादि, विकप्पो परिसा घरा सूत्र | देवकुलाणि नगरनिवेसा गामादीण एवमादि, नेवत्थो इत्थाणं पुरिसाणं साभाविओ बिउब्बिओवा। पडिकमामि चउहिं झाणेहिं लसूत्रं । जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्थावस्थानमित्यर्थः, तस्स सत्त भंगा- मानसं १ अहवा M८१॥
वाइयं२ अहवा कायियगं३ अहवा माणसं वाइयं च४ अहवा वाइगं काइगं च अहव। माणसं काइगं अहवा मणवयणकार्यिगंति, एन्थ पढ़मो भंगो छउमत्थाणं सम्मदिद्विमिच्छादिट्ठीणं सरागवीतरागाणं भवति, वितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलाणं
दीप
अनुक्रम [११-३६]
(94)