________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
||2,3||
दीप
अनुक्रम
[११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६] / [ गाथा-१,२], निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
सुहकारणेहिं पडिबंधो, तिसुवि उदाहरणं महराए अज्जमंगू आयरिओ तिब्बगारवाभितो अपडिकतो कालं का महराए निद्धयणजक्खो उबवण्णो, ताहे जक्खायतणस्स अदूरेण साहुणो बोलेंताणं जक्खपडिमं अणुपविसितुं जीहं निलालेति, एवं अण्ण दावि कते साधुहिं पुच्छितो भणति अहं सो पावकम्मो अज्जमंगू जीहादोसेण एत्थ उबवण्णो, तं मा तुम्भे गारवर डिबद्धा निघसा ७ होहिह, एतेहिं गारवेहिं जो मे जाव दुकडंति ॥ परिक्रमामि तिहिं विराहणाहिं विगता आराहणा विराहणा, विराहणाए
1160 11
प्रतिक्रमणः ध्ययने
गौरवविराधना
(93)
कषायसंज्ञाः
अकालसज्झायकारओ उदाहरणं, दंसण चिराहणाए सावगधीता जह्नगंधेण चरित्तविराहणाए खुट्टओ सुतओ जातो, महिसो वा सूत्र एताहिं तिहिं विराहणाहिं जो मे जाव दुकडंति । तिविहातियारातो चतुकावियारो भवति, पडिक मामि चउहिं कसाकोहकसाएणं माणकसाएणं माताकसाएणं लोभकसाएणं, कसाया नमोकारे पुण्यवष्णिका, एतेहिं जो मे जाव दुकडंति । | पडिकमामि चउहिं संणाहि आहारसंणाए। संणा दुबिहा खओवसमिया कम्मोदइया य, तत्थ खओवसमिया णाणावरणखओवसमेण आभिणिवोहियनाणसंणा भवति, ताए एत्थ नाधिगारो, कंमोदइया चतुब्विहा आहारसंना ४, आहारसंणा नाम आहारभिलाससंज्ञानं, आहाररागसंवेदनमित्यर्थः तीए चत्तारि उदयहेतुणो 'चउहिं ठाणेहिं आहारसंणा समुप्पज्जति ओमको ताए १ छुहावेदणिज्जस्स कंमस्स उदरणं २ मतीए ३ तदट्ठोवयोगेणं ४, तत्थ मती सोनुं द आघातुं रसेणं फासेन वा भवति, तदट्ठोयोगेणं आहारं चिंतेति, सुतत्थतदुभएहिं वा अप्पाणं वावडं न करेतित्ति, भयसंणा नाम भयाभिनिवेसो भयमोहोदय संवेदनमित्यर्थः तीए चत्तारि हेतुणो- चउहि ठाणेहिं भयसंणा उप्पज्जति हीणसत्तयाए भयपोहणिज्जउदपणं मतीए तदट्ठोवयोगताए तहेव रे ॥ ८० ॥ मेहुणसंणाणाम त्र्याद्यभिलापसंज्ञानं वेदमोहोदय संवेदनमित्यर्थः तीए चत्तारि हेतू ' चउहि ठाणेहिं मेहूणसंणा समुप्पज्जति तं०