________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
प्रतिक्रमणा ध्ययन
%- 15
॥७९॥
C
+ गाथा: ||१२||
होतब्वमेव गुण । सुमहन्मएवि अहवा साहु न भिंदेइ गतिमेगो ॥३॥ सक्कपसंसा असदहण देवागमो विउब्बति या । मडकं- शल्यलिया साध जयणाए संकमे साणयं ॥ ४॥ हत्थी विकुवितो जो आगच्छति मग्गतो गुलगुलेंतो। णय गतिभेद कुणती, गएणप्रतिक्रमण हत्येण उच्छढो ॥ ५॥ बेति पर्डतो मिच्छामिदुफर्ड जित विराधिता मेत्ति । णवि अप्पाणे चिंता देवो तुडो नर्मसति य॥६॥ एताहिं तिहिं गुत्तीहि जो मे अतियारो कतो, कह , पडिसिद्धाणं करणं किच्चाणं अकरणं असदहणं विवरीयपरूवर्ण, एतासु गुत्तासु अतियारा तस्स मिच्छामिदुराई ।
पडिकमामि तिहिं सल्लेहि मायासलेण निदाणसल्लेण मिच्छादसणसल्लेण, तत्थ दबसल्लो कंटगादी, भावसल्लो जं अवराहट्ठाणं समायरिता नालोएति, मायासलोत्ति अप्पणा अवराध कातूण भणति- न करेमि, अण्णस्स वा पाडेति, अर्सपुण्णं या आलोएति, पडिकुंचति, जथा परोवधानियाए मायाए अंगरिमी उदाहरणं, इतराए पंडरज्जा १॥ निदानशल्यं निधितमादानं निदानं, अप्रतिक्रांतस्य अवस्यमुदयापेक्षः तीवः कर्मबंध इत्यर्थः, निदानमेव सल्लो निदानसल्लो, दिव्वं वा माणुस बा विभवं पासितूण सोऊण वा निदाणस्स उववत्ती भवेज्जा, तेण किं भवति , उच्यते, सणिआणम्स चरित्तं न बद्दति, कस्मात् अधिकरणानुमोदनात् , तत्थोदाहरणं बंमदत्तो। मिच्छादसणसाल इति मिथ्यादर्शनं मोहकर्मोदय इत्यर्थः,सो तिविधी- अभिनिवेसण मतिमोहेण (भेएण) संपवेण वा, तत्थ उदाहरणानि जथासंख्य गोठ्ठामाहिलो जमाली सावगोत्ति।
॥७९॥ पटिकमामि तिहिं गारवेहिं इड्डीगारवेणं रसगारवेणं सातागारवेणं । गुरुभावो गारवो, प्रतिबंधो अतिलोभ इत्यर्थः, इड्डीगारवो लोगसंणतीए नरिंददेविंदपूयाए वा भवति, रसमारखे जिम्भादंडो, सातागारयो सुहसातगत्तणं सयणासणयसहिवत्थादीहिं
दीप
S
अनुक्रम [११-३६]
x-14
(92)