________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
ध्ययने ।
॥७८॥
प्रत सुत्रांक [सू.] + गाथाः ||१२||
KARENCE
प्रतिक्रमणारगामातो अणुयाणपेक्खओ आगतो, सो य अतीव रोसणो,तत्थ य समोसरणे गणियाघरबिहेडितो जातिकुलादिसपण्णो इन्भदारओ गुप्ति
हासेहो उवद्वितो, तत्थण्णेहि असदहंतेहिं चंडरुहस्स पास पेसिओ, कलिणा कली घस्सओत्ति, सो तस्स उपडितो, तेण से ताहे व याप्रातक्रमण
लोयं कार्ड पव्वातितो, पच्चूसे गामं वचंताणं चंडरुद्दो पत्थरे आवडितो रुट्ठो सेह डंडएण स मत्थए अभिहणति, कई ते पत्थरो न दिट्ठोत्ति ?, सेहो संम सहति, कालेणं केवलणाणं, चंडरुद्दस्सवि तं पासितुं वेरग्गेण केवलणाणं, अवो एतेहिं तिहिं डंडेहिं जो मे जाव दुकर्ड।
पडिकमामि तिहि गुत्तीहिं-मणोगुत्तीए बय० कायगुत्तीए, एसा संहिता सव्वविसोहिढाणाण संगाहिगा, असुभजोगो परमोऽगुत्ती, तत्थ मणगुत्तीए उदाहरण- सेविसुतो सुण्णघरे पडिम पडिवण्णो, पुराणमज्जा से संनिरोध असहमाणी उभामइल्लण समं तं चेव घरमतिगता. पल्लंककंटएण सावगस्स पादो बिद्धो, तत्थ अणायारं आयरति,न तस्स भगवतो मणो निग्गत्तो सट्टाणातो । वइगुत्तीए सण्णायगसगासं साधू परिधतो, चोरेहिं गहितो मुको य,अंमापितरो विवाहनिमित्तं एंताणि दिट्ठाणि,तेहिं नियतिओ,तेण | तेसि वतिगुनेण ण कहितं, ताणि तेहिं चोरेहिं गहिताणि, साहू य पुणो णेहिं दिट्ठो, स एवायं साधुत्ति भणितो, मुक्को, माताये
पुच्छिता-तुब्भेहिं कि एसो गहितूण मुक्को, आम, ता आणेहि छुरिय जाथणेऽहं छिंदामि, तेहि भण्णति-किमिति', सा मणति| दुज्जातो एसो, तुब्भे दिट्टा तहावि ण कहेति, किं तुज्झ पुत्तो?, आम, तो किं न सिर्ल्ड , ताहे तेण धम्मो कहितो, आउट्टाणि,
७८ विमुक्काणि तस्संतियाणित्ति काउं ।। काइयगुत्ताहरणं अद्धाणपवण्णगो जथा साधू।आवासिताम सस्थ मलमति तहि थडिलं किाचे
| लद्धं चणेण कहची एगो पादो जहिं पतिद्वाति । तहिय ठितेगपादो सब्बराति तहिं थद्धो ॥२।। न य ठवितं किंचि अत्थंडिलंमि
दीप
अनुक्रम [११-३६]
%A4%
(91)