________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणाबन्धनं दोसवन्धर्ण, एतेहिं दोहिं बंधणहेतृहि अतीचारी कर्मबन्धश्च भवति तम्हा एतेहिं दोहिं जो पाडिसिद्धकरणादिणा अतियारोटा दंडध्ययने कतो तस्स मिच्छामिदुकडं । एस च दुविधो अतियारो पज्जायनयवसेण जोगवसेण करणवसेण य तिविधो भवति- पडिक- प्रतिक्रमण
मामि तीहि दंडेहिं मणोदंडेण वइडेणं कायदंडेणं । जो मे पडिसिद्धकरणादि अतियारो कतो तस्स मिच्छामि दुकडं । ।। ७७॥
एसा सव्वा विराधणा संगादिगा संठिता, अण्ण पुण एवं भणंति जथा- पडिक्कमामि एगविधे असंजमे पडिसिद्धकरणादिणा जो मे अतिवारो कतो तस्स मिच्छामिदुकडं । तंमि चेव अस्संजमे पडिकमामि दोहिं बंधणेहि- रागवंधणेणं दोसबंधणेणं २, तंमि चेव अस्संजमे रागदोसेहि पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुकडं, एवं तमि चेव असंजमे तिहिं दंडेहि मणसादीहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुकर्ड । एवं सब्यस्थ विभासा । दंडयत्यात्मानं तेनेति
दंडः, जथा लोके दंडिज्जति दवं च हीरति बज्झति य एवमिहावि चरितं च हारवेति दोग्गई च लभेति, मन एव दुष्प्रयुक्तो है दंडो भवति, तत्थ मणदंडे उदाहरणं-कोकणगखतो, सो उद्दजाणू अहोसिरो चितंतो अच्छति, साधुणो अहो खतो सुभशाणोवगतोत्ति बंदति, चिरेणं सलाव देतुमारद्धो, साहहिं पुच्छिते भणति-खरो वातो वायति, जदि ते हि मम पुत्ता संपतं वल्लराणि
ART|७७॥ पलीचेज्जा ता तेसि वरिसारत्ते सरसाए भूमीए सुबहु सालिसंपदा भवेज्जति एवं चितियं मे, आयरिएण बारितो ठितो ।। एवमादीर जं असुभ मणे चिंतेति सो मणदंडो । वइदंडो सावज्जा भासा, तत्थोदाहरणं-साधू सण्णाभूमीओ आगतो, अविधीए आलोएति,
जथा सूयरवंदं दिट्ठति, पुरिसेहिं सुतं, गंतुं मारित । अहवा कोट्टिओ सामि दटुं भवति-जदि दिवसो होतो सम्बे समणगा हलं दि वाहावेतो । कायदंडो कायेण असुभपरिणतो पमत्तो वा जं करेति सो कायदंडो, दिईतो-चंडसहो आयरिओ उज्जेणिए बाहि
RWADCASCARRIOR
दीप
अनुक्रम [११-३६]
(90)