________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
एकवि
प्रत सुत्रांक [सू.] + गाथा: ||१२||
MCAN
प्रतिक्रमणा सव्वकालियस्स पडिक्कमति, जहा अनिर्दिष्टकालाः प्रत्ययाविष्वपि कालेषु भवंति एवं अनिर्दिष्टकालं प्रतिक्रमण विष्वपि कालेषु ध्ययने । भवतीति, सो य अतियारो संखेवतो एगविधो संखेचवित्थरतो भवति सो च्चत्र दुविधो वा जाव दसविधो वा जाव सत्तरसविधो |
धादि
प्रतिक्रमणं वा संखेज्जअसंखेज्जअणंततिविधो वा । एते संखेववित्थरतो अतियारभेदा कहं', उच्यते- एमविध पहुच्च दुविधं भेदवित्थरतो ॥७६॥
भवति, सो च्चव दुविधो तिविधं पहुच्च संखेवो भवति, तम्हा दुविधो संखेववित्थरो अविरुद्धोत्ति, एवं सबढाणाणिवि जाव
अचरिम, अणंतइम चरिमं पुण इमं जाब वित्थरतो भवति, एतेसिं जथापरिवाडीए वक्खाणं भवति । एत्थ संखेववित्थरतो भाकिंचि भणति| पडिकमामि एगविधे असंजमे इत्यादि, तत्थ एगविधे इमं सुत्तं- पडिकमामि एकविधो अस्संजमे, एतन्मात्रमेव सूत्र
पदार्थः । प्रतीप क्रमामि प्रतिक्रमामि, जथा नगराओ गाम गतो देवदत्तो तसो पुणरवि तमेव नगर पञ्चागतो संतो पडियागतांति IKा भण्णति, एवं साधूवि खओवसमियभावातो उदइयभावं संकतो पुणरवि तमेव खोवसमियमा पडिसकतो पडिकंतोत्ति भण्णति। सूत्र सो अतियारो कह भवति , एकविधे अस्संजमो, न संयमः असंयमः, संजमो संमै उबरमो, तमि असंजमे जो पडिसिद्धकरणा-IX
दिणा अतियारो कतो तिकालचिसोऽवि तस्स मिच्छामिदुक्कडं, एवं तं उवरि सज्झाए ण सज्झातिय तस्स मिच्छामि दुकडंति एत्थ भणिति एवं सम्वत्थ विभासा, एवं एकविधो अतियारो भणितो । इदाणिं दुविधं भणति- पडिकमामि दोहिं बंधणेहि
+ ॥ ७६ लारागवंधणेण दोसबंधणेण य पडिकमणोत्थ पुब्ववणितो, दोहिंति रागद्वेषापेक्षणीया संख्या, बंधनमिति बध्यतेनेनेति बंधनं,
| दुविध-रागबंधणं दोसबंधणं च, रंजनं रज्यते वाञ्जेन जीव इति रागः राग एव बंधनं, द्वेपणं द्विषत्यनेनेति वा द्वेषः द्वेष एव
दीप
अनुक्रम [११-३६]
(89)