________________
आगम
(४०) ।
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक [सू.] + गाथा: ||१२||
स्वाध्यायाप्रतिक्रमण पणियाए, तत्थ भायणे असणं किंचि आसी ताहे तं परिडवेतूण अण्णं देति सा पारिद्वावाणया, कित्तियं वा भणीहामि-जं उग्ग
करणादि मेण उपायणेसणाए अपरिसुद्धं पडिग्गहितं वा परिभुत्तं वा उग्गमउप्पायणेसणाओ जथा पिंडनिज्जुसीए, तरस
मिच्छामिबकई पुज्वमणितं ॥ पडिकमामि चाउकालं सज्झायस्स अकरणयाए दिया पढमचरिमामु रतिपि पढमचरि-IG ॥
मासु चेव पोरिसासु सज्झायो अवस्स कातव्यो, उभयो कालं भडोवगरणस्स अप्पडिलेहणाए दुपहिलेहणाए च अप्पडिलेहणा चक्खुसा ण णिरिक्खिक दुप्पडिलेहणा- दुण्णिरिक्षितं अप्पमज्जणा-रयहरणादिणाण पमज्जति दुप्पमज्जणा-रयहर-11 णादिणा दुप्पमज्जितं, एत्व सम्वत्थ अतिकमे बातिकमे अतियारे अणायारे जो मे देवसिओ अतियारो कतो तस्स मिच्छामिदुकडं, अतिक्कमादणि पुण इमं निदरिसणं, जथा- एगो साधू आहाकमेण निमीतओ पडिस्सुणति अतिक्कमो, उग्गाहितेवि जाय उपयोगे ठितेण संदिसावितं सोवि अतिकमो, जाहे पदभेदो कतो ताहे पतिकमो, जाब उक्खिचा भिक्खा तहवि बतिक्कमो, जाहे भायणे छूढं ताहे अतियारो, जावलंबणे उक्खिवह तहवि अइयारो, जाहेणेण मुहे पक्खिचो ताहे अणायारो, एवंविहा भावयन्वा । एत्थ सम्बत्थ जे करणिज्ज न कतं अकरणिज्जं कतं न सद्दहियं वा वितह वा परूवितं तत्थ जो देवसिओ अतियारो कतो तस्स मिच्छामि दुक्कडं । एवं रातिमातिपडिक्कमणे रातियातिअतियार भणिज्जा । एत्थ य केह: अतियारा दिवसतो संभवंति कई रातीयो संभवति केई उभएवि केई अहोरायमि, तत्थ दिवसा असंभविणोषि देवसिए उच्चरि- ७५॥
जंति, संवेगत्थं अप्पमादत्थं निंदणगरहणत्थं एवमादि पहुच, एवं रातिअसंभविणोवि विमावेज्जा, अण्णे पुण भणंति-सम्बे ट्रा सव्वत्थऽसंभविणो अपमादादिकारण पहुच्च सुविणयमादि च पडुच्च एवं विभासज्जा । एवं देवसियस्स पडिक्कता । इदाणि।
दीप
अनुक्रम [११-३६]
...एते सूत्रे अतिक्रम, व्यतिक्रम आदि दर्शयते
(88)