________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
र्यापथिकी व्याख्या
प्रत सूत्रांक
[सू.] + गाथा: ||१२||
-PSCENERB
प्रतिक्रमणा चिट्ठति,जस्थ चिट्ठति सुहक्खया सोयति,जत्थ सोती नखक्खया मोयति,जत्थ मोदति(पमायति)जं च हेट्ठा भणिता अप्पमादनि- ध्ययने ल मित्त, इदमपि अप्रमादार्थमेव, एस संबंधो इरिया सूत्र इच्छामि पडिक्कमितुं इरियावहियाए घिराहणाए 'ईर गति-
प्रेरणयोः ईरणं या गमनमित्यर्थः एतो जाता पाया रणे पथिका इरियावधिया, काऽसौ ?, विराधणा, तीए गच्छन्तस्स ॥७२॥
पथि जा काइ विराधणा सा इरियावहिया । इच्छामि पडिक्कमितुति पुव्वभाणितं, एस संखेवत्थो इरियावहियाए, विस्तरतस्तु ।
गमणेत्यादि, तत्थ इरियावहियाविराधणं एवं गमणं अण्णस्थ, गैतुं अच्छति, पाढादि करेति न वा, गत्वा पडुच्च तं तत्थ पडिम कमति, आगमणे जं ततो नियत्तति, तत्थवि पडिक्कमति, तं हि गमणागमणे जं पाणकमणं कतं, बीजकमणं वा कतं, पाणग्गहणणे
दियादी मूयिता, बीयग्गहणेणं बीजा जीवा, न निज्जीवा, एवं ठावितं भवति, हरितकमणेण वणफतिकायो सूइतो, तथा ओसाउत्तिंगपणगदगमट्टीमकडासंताणासंकमणे, तत्थ ओसा पसिद्धा, उचिंगा नाम गद्दभगाकिती जीवा भूमीए खड्डयं करेंति, कीडियानगरं वा, पणगो पंचवष्णो, पणओ उल्लिीत चुच्चति, दगमट्टिया चिक्खल्लादि, अहवा दर्ग- आउक्काओ मट्टिलाया-पुढविकाओ मकडगसताणओ-कोलियगजालं तेसि संकमणे एते भेदा दंसिता, केतियं वा भणिहामित्ति समासेण भण्णति, किं
बहुणा ?-जे मे जीवा विराहिया एगिदिया जाव पंचिंदिया, अभिहता नाम आवडिता आवेडिता वा चलणादिणा खिता अहवा अक्कता, वत्तिया नाम पुंजीकता, अहवा धूलीए चिक्खल्लेण वा ओहाडिता, लिसिता पिट्ठा, अहवा भूमीए कुड्डादिसु वा लाइया, संघातिता गत्ताणि परोप्परं लाइताणि, संघहिता इसित्तिच्छित्ता, परिवाविता-दुक्खाविता, किलामिता-किंचिज्जीवितसेसा कया अहवा समुग्धात नीता, उदविता उबद्रविता उत्त्रासिता का, ठाणाओ ठाणं संकामिया अण्णाओ ठाणाओ अण्णत्व
दीप
अनुक्रम [११-३६]
M
॥७२॥
E RSA
(85)