________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमनीता, जीविताओ ववरांविता-मारिता,नस्स मिच्छामिदुकडंति पुब्बभणितमिति ।। इदाणि गति ट्ठियाणं भवातति तस्थ भण्णति-- प्रकामध्ययन सत्र इच्छामि पडिकामउं पगामसेज्जाए. सूत्रं । पगामसेज्जा सब्बरति सुवति, पगामत्थरण जे संथारुत्तरपट्टगातिरि अत्थरतिः । शय्या
पगाम पाउणति, गहभदिद्रुतमकातूणं परेणं तिहं पाउणतित्ति । एताणि चव पदाणि दिणे दिणे जदि करेति तो निगामसज्जा, ॥७३
दिवे दिवे सव्यरति सुवति, दिवे दिवे तथा पत्थरेति पाउणति । एत्थ सोतब्वयविधाणं जथा ओहसामायारिए अभिगमनिगमट्ठाणगमणचंकमणाणि जथा तहं विभासितवाणि, उब्यत्तणं पढम वामपासेण निवनो संतोज पल्लत्थति एतं उन्मत्तण । जे पुणो वामपासेणं एवं परिपत्तणं, आकुंचणं गातसंखेबो, पसारणं गाताणं, एत्थ उ कुकडिवियमिय दिटुंतो, जथा कुक्कुडि पार्द पसारेतुं लहूं। चैव आउंटेति एवं साधू जाहे परितन्तो ताहे भूमि अच्छिवंतो पसारेति: लहुं चेव आउंटेतुं संथारपट्टए ठवेति, कुपित नाम* ककराइयति अहो विसमा सीतला घमिला दुग्गंधादि ककराइतं. अहवा कुत्सितं रासितं कूजितं, ककसं रसित ककरातितं, छीए जंभाइए य अजयणाए पाणवहो भवेज्जा । आमोसो आमूसणं अणुवउत्तेण जे कर्त, ससरक्खामोसा पुढवादिरयेण सह तं ससरक्खं तस्स आमुसणं ससरक्खामोसो. एते ताव जागरस्स अतियारा । इदाणिं सुत्तस्स भण्णति-आउलमाउलताए सोवणंतिए
निदप्पमादाभिभूदस्स मूलगुणाणं उत्तरगुणाणं वा उवरोधकिरिया जा णाणाविधा सोवणंतिया सो आउलमाउला, अहवा आउलं-| तनाणाविहं रूवं विवाहसंगमादिसु दिदं आयरितं वा, पुणोचि आउलं तारिसा बहयो वारा दिडा एसा आउलआउला । एते या ॥७३॥
| आमोसादी तिणि आलावमा केहन पहंति, किंतु इत्धीविपरियासियाए इथिए विपरियासो इत्थीविप्परियासो, स्वप्ने लिया | ब्रह्मचर्यविनाश इत्यर्थः, विपर्यासो नाम अचंभचेरं, दिट्ठिविपरियासो रूर्व द्रष्टुं भ्रमति, एवं पाणभायणं सुविणे कतं सो
दीप
%A5
अनुक्रम [११-३६]
%
E
... एते सूत्रे शयानस्य विधि दर्शयते
(86)