________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा: ॥१२॥
टीप अनुक्रम
[११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥ ७१ ॥
इत्थगतं दिज्जमाणं जस्सवि अट्ठाए पग्गहितं सोबितं नेच्छति, पादपरियावणं कंसभायणस्स नत्थि दगलेपो पाणीसु नत्थि दगलेबो तस्स नियचो भावो छडी६ सत्तमी देतस्स दिज्जस्सवि जस्सवि दिज्जति दोहवि नियचो भावो अह उज्झियधमिया, पुव्वदेसे किर पुण्यहे रद्धं जं तं अवरण्डे परिविज्जति, साधुआगमणे वा संपि भायणगतं वा देज्जा, हत्थगं वा देज्जा, कप्पति जिणकम्पितस्स पंचविहग्गहणं, थेराणं सत्तविहं ७ एतासि सत्सहं पिंडेसणाणं केई पति सत्तण्हं पाणेसणाणं, एवं पाणएवि चउत्थी अप्पलेवा- तिलोदगादी अडण्डं पचयणमादीणं पंच समितीओ तिष्णि गुनीओ, एताओ अड्ड पत्रयणमाताओ, सेसं उवरि भणिहिती । तत्थ समणाणं एते सामणा, के ते ?- तिणि गुत्तीओ जाव समणधम्मो, अण्णे पुण भति- सामणाण जोगाणंति, ये चान्येऽप्यनुक्ताः समणयोगाः, एतेसिं जोगाणं जं खंडितं नाम एगदेसो भग्गी, विराधितं नाम बहुतरं विणासितं, तस्स मिच्छामिदुक्कडं, जथा दसविघसामायारीए अनेन च प्रतिक्रान्त इति । एत्थ सुत्तफासितनिज्जुत्तिगाथा-पडिसिद्धाणं करणे किच्चाणं अकरणे पडिक्कमणं । अस्सहहणे य तथा विवरीतपरूवणाए य ॥ १२८५ ।। एताओ गाथाओ सव्वाणि परिक्कमणमुचाणि अणुगंतव्याणि, जथा करेमि भंते! सामाश्यकंति, एत्थ पडिसिद्धा रागदोसा ते जो करेति, किच्च रागदो वणिग्गहो सामायिकमित्यर्थः, तस्याकरणे, तं तहा न य सद्दहितं वादि विपरीतं वा परूचितं तस्स पढिक्कामितं । एवं मंगलसुत्ते भावेतव्वं । एवं जे विसोहिडाणा तेहिं जं न कतं न सहितं विवरीतं वा परुवितं, जे अविसोहिडाणा तेहिं जं कतं न सहित विपरीतं वा परुवियं तेसिं पडिक्कमति । एवं सव्वसुचाणि माणितव्वाणि । एवं ओहातियारस्स पडिक्कमणं भणितं ॥ इदाणिं विभागण भष्णति संवेगत्थं, तत्थ पढमं गमणातियारं, उक्तं च ठितीक्खया गच्छति, जन्थ गच्छती गतिक्खया
(84)
कायिकादि प्रतिक्रमण
॥ ७१ ॥