________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा अतियारो, एताणि पुण विसेसनयाभिप्पायेण भिण्णस्थाणि विभासिज्जंति, अण्णे पुण एगडिताणि भणति, पडिक्कमणाधिकारे | TI ध्ययने संवेगत्थं, अण्णे पुण हेतुहेतुमद्भावेन वणति, जथा जतो चेव उस्सुलो अतो चेव उम्मग्गो, जतो चेव उम्मग्गो अतो चेव अकप्पोट्रा
प्रतिक्रमणं ॥ ७०॥
VIइच्चादि । एसा य कमि विसए भवतीत्याह-नाणे दंसणे चरिते सुए सामाइए मुतसामाइयाणे भदेण गहणं विसिडषिसय-
दरिसणत्थं, एतेसु विसयभूतेसु जो मए देवसिओ अतियारो कतो उस्सुप्तादिविसेसणविसिट्ठो तस्स पडिक्कमितुमिच्छामीत्यर्थः, अनेन वितिगिछाऽभाव दंसेति, तत्थ निहं गुत्तीणं चतुपहं कसायाण पंचण्डं महव्वताणं छहं जीवनिकायाणं सत्त-४ |ण्हं पिंडेसणाणं अट्ठण्हं पबयणमादीणं नवह भचरगुत्तीणं दसविधे समणधंमे समणाणं जोगाणं जे
खंडित ज विराधितं तस्स मिच्छामिदक्कडति, तत्थ गुत्तिमादीण सरूव उरि भणिहिति, पिंडेसणा प्रण भवंति सत्त, ता इमा, तंजथा-संसद१ असंसट्ठा२ उद्धडा३ अप्पलेवा उग्गहिता५ पग्गहिया६ उज्झियधीमयाओ७ | तत्थ पढमा दोहिवि असंसट्ठा, असंसट्टे हत्थे असंसट्टे मत्ते, अखरडिएत्ति वुत्तं भवति, एताएवि गिण्हति गच्छवासी जरथ पच्छेकंमपुरेकमादी दोसा न भवंति, गिलाणादिकारणे वा इतरपि गेहति१. बितिया दोहिवि संसद्वा, सुठुतरंति पच्छेकमादिदोसा बज्जितार सतिया उद्धडा, संसट्टाउ कङ्कितं अच्छति थालसरावपडहत्थिगपिडिगाछप्पगपडलगअलिदिगाकुंडगादिसु विरूबरूबेमु भायणेसु अणेगप्पगार भोय
॥ ७०॥ माणजातं३, संसड्ढे हरथे संसड्ढे मत्ते चत्तारि भंगा, गच्छवासी चउहिपि गेण्हति जिणाणं संसद्धेहि दोहिवि गहणं भंगेहि४ सुचादेसेण &ावा चउत्था अपलेबा, अभाव अप्पसहो, निलेप मन्धुमादी पंचमी उवम्महिता, उबग्गदित भुजणनिमित्तं असडाए उवणीत थाल
सरावकोसगादिसु, जस्स तं उवणीतं तस्स पाणीसु जो दगलेपो सोवि परिणतो सो वा देज्जा ५ छट्ठा पग्गहिता, पग्गहितं नाम |
दीप
अनुक्रम [११-३६]
RE
(83)