________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
+ गाथा: ||१२||
MIलोगुत्तमा । सिद्धा खेत्तलोगस्स निरवसेसाणं च कमगर्डाणं जो खाइयभावलोगो तस्स उत्तमा, खीणं सच कमन्ति भाणित होति । कायिकादि प्रतिक्रमणा "TP साधू णाणदसणचरित्नाणि पडच्च भावलोगुत्तमा । धम्मो दुविधो-सुतमम्मो चरित्तधम्मो य, एते दोण्मिवि खाइ खाजोषसमिया
प्रतिक्रमण |च भावलोग पच्च उत्तमा । जतो य उत्तमा तत एव सरण पत्रज्जितव्वति-चत्तारि सरणं पयज्जामि, अरहते सरणार ॥६९॥ पवजामि०॥ सूत्रं । संसारभयभीतो मोक्खसुहत्थं अरहंतादीणं भत्तिमंतो होमिात्ति भाणितं होति, एवं तिहिं सुत्तेहिं मंगलं
दसणसुद्धिं च कातुं पडिक्कमणसुतं भणति--
इच्छामि पडिक्कमितुं जो मे देवसिओ अतियारो कतो काइओ वाइओ माणसिओ उस्सुत्तो जाव समणाणंटी जोगाणं जाव तस्स मिच्छामिदुक्कडंति ।
इदाणि पयाणि पदत्यो य भणितब्बा, इच्छा खमासमणत्यो य पुवमणितो, दिवसतो जातो देवसिओ, अतियारो 'अतिरतिक्रमणादिषु' अतिचरणमतिचारः, स्खलितमित्यर्थः, सो पुण अतियारो उपाधिभेदेन अणेगधा भरति, अत आह- 'काइओ वाइओ' इच्चादि, तत्थ कायातो जातो काइओ, एवं बाइओ माणसिओवि, ऊचं सूत्रादुत्सूत्रः सुत्तलंघणेण, मग्गो नाम खओय- समभावो तातो तिब्बउदइयभावसंकमणं एवोम्मग्गो, न कप्पो अकप्पो, न करणीओ अकरणीयः, दुझातोत्ति अंतोमुहुर्त जो
छउमत्थाणं अणोच्छिण्णो अणष्णभावेण एगग्गजोगाभिनिवेसो सो झाणं भवति, तत्थ जे दुझातं, जो पुण जोगपरिणामो अण्णो- ॥६९।। जाणेहिं अज्झवसाणेहि अंतरितो सो चित्तं, तत्थ जं दुम्विचिन्तितं, अणायासे नाम अणाइण्णो, अणिच्छितब्बो जो इच्छित्वोषि
न भवति, किमंग पुण कातयो , असमणपायोग्यो तवस्सीणं अणुचितो, को सो एवंचिहो', जो सो पुलपत्थुतो देवसितो
दीप
अनुक्रम [११-३६]
(82)