________________
आगम
(४०)
ནྡྷམྦྷཝཉྙཱ སྶ
सूत्रांक
[सू.]
+ गाथा:
||2,3||
अनुक्रम [११-३६]
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥ ६८ ॥
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
सूत्र
सुत्ताणुगमो सुत्ताला वगनिष्फण्णो सुत्तफासितनिज्जुती य तिभिवेि एगट्ठा बच्चेति एत्थमादि चर्चा जाब इमं च तं सुतं करेसि भंते! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जाब वोसिरामि । एत्थ सुत्ते पदं पदत्थो चालणा पसिद्धी य जथा सामाइए तथा विभासितव्या, चोदगो भणति एत्थ किं सामाइयसुतं भण्णति ?, उच्यते, सामाइयगाणुस्सरणपुव्वगं पडिक्क्रमणीत तेण भण्णः । प्रस्तुतमभिधीयते
चत्तारि मंगलं० दंसणसुद्धिनिमित्तं च तिनि सुत्ताणि, चत्तारि मंगलं अरहंता मंगलं०, साधुग्रहणेण जायरिया उवज्झाया य भणिता, धम्मग्रहणेण सुतधम्मो य गहितो, मां पापेभ्य अरहंतादयो गालयंतीति पिंडार्थोऽयं सूत्रस्य । जतो य ते संसारनित्थरणकज्जे मंगल भवंति तत एव लोगुत्तमत्ति । अरहंता लोगुत्तमा० ॥ सूत्रं । तत्थ अरिहंता ताव भावलोगस्स उत्तमा, कहूं?, उत्तमा पसस्थाणं वेदणिज्जाउयनामगोत्ताणं अणुभावं पंडुच्च उदयभावस्य उत्तमा, एतमेव विसेसिज्जति-उत्तरपगडीहिं सातं मणुस्साउयं तासिं दोन्हं, इमासि च नामस्स एक्कसीसाए पसत्थुत्तरपगडीणं, तंजथा- मणुस्सगति पचिदियजाति ओरालिय तेयगं कंमगं समचतुरंससेठाणं ओसलियंगो वंगं० बहरोसभणारायसंघयणं० वष्णरसगंधफासा अगुरुलघु उपघातं पराघातं ऊसासं पसत्थविहगमती तसं वादरं पज्जचयं पत्तेयं विराधिराणि सुभासुभाणि सुभगं ससरं आदेज्जं जसकिती निम्मानमं तित्थगरमिति एमसी पसत्याणं, बेदमिज्जं मणुस्साऊ उच्चागोयं वा एतेसि चोचीसाए उदश्यभावेहिं उत्तमा, पधाप्यत्ति भणितं होत, उवसमियभावो अरहंताणं पत्थि, खाइयभावस्य पुष्प णाणावरणदंसणावरणमोहंतराइयाण णिरवसेसखवर्ण पडुच्च खाइयमावलीगरस उत्तमा सरण्या वा, से पुण अरिहंताणं पुण्यवण्णितस्स ओदइयभावस्त्र व समायोगे सम्णिवादभावो निष्फज्जवि, तेण उत्तम्रा
मंगललोकोत्तम
(81)
शरणसूत्राणि
11 12 11
नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं एसो पंच नमक्कारो, सव्व पावप्पणासणी, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं •••मूलसूत्र - (१) नमस्कार सूत्र" हमने पूज्यपाद आचार्य सागरानंदसूरीश्वरजी संपादित "आगममंजुषा" पृष्ठ-१२०५ के आधार से यहां लिखा है । मू. (११) करेमि भंते सामाइयं .. जाव......... वोसिरामि । [ यह पूरा सूत्र अध्ययन-१ 'सामायिकं' पृष्ठ ९११ अनुसार समझ लेना ] *** यहां मैंने उपर हेडिंग में मूलं के साथ [ कौंस मे] 'सूत्र' ऐसा लिखा है, क्यों की मूल संपादकने यहां कोइ क्रम नहि दिया है |