________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
तृतीयौपघदृष्टान्त:
सूत्रांक
+ गाथा:
||१२||
प्रतिक्रमणाली एवं एसोवि जदि एतं अणुषालेति तो उडुवेमि, अण्णहा कि किलेसेणति, भकति वरं एवंपि जीवतो, पच्छा सो पुख्यमहो ठितो. ध्ययने किरिय पउंजिउकामो भणति-सिद्धे णमंसितूणं ॥ १२८३ ॥
सव्वं पाणारंभ पच्चक्रवाती य अलियवयणं च । सब्वं अदिण्णादाणं अव्वंभपरिग्गरं स्वाहा।। १२८४ ॥ ॥ ६७ ॥ संसारत्था महावज्जा केवलिचोदसपुश्वधरादयो, एवं भाणते उछितो, अंमापिऊहिं से परिकहितं, न सद्दहति, पहाइओ, पडितो,
पुणोवि तहेव देयेण उबवितो, पुणो पधावितो, पडितो, ततियाए बेलाए देवो गच्छति, पसादितो, उढवितो, पडिसुत, अमापितरं आपुच्छित्ता तेण समं पधाचितो, एगमि वणसंडे पुथ्वभवं परिकहेति, संवुद्धो,पत्तेययुद्धो जातो, देवोवि पडिगतो। एवं सो ते कसाए सरीरकरंडए छोढूण कतोइ संचरितुं न देति, एवं सो उदयियस्स भावस्स निंदणगरहणाए अपुणक्करणाए अभुहितो पडिक्कतो दीहेण सामण्णपरियाएण सिद्धो । एवं भावपडिक्कमणं । आह- किं निमित्तं पुणो पुणो पडिक्कमिज्जति', जथा मज्झिमगाणं तथा कीस णवि कज्जे कज्जे पडिक्कमिज्जति?, आयरियओ आह- एत्थ विजेण दिटुंतो, जथा किल एगो राया, तेण विज्जा सदा| चिता,मम पुत्तस्स तिगिच्छ करेह, भणंति- करेमो, राया भणति- केरिसा तुम्ह जोगा', तत्थेगो भणति-जदि रोगो अस्थि तो उबसाति, अह नत्थि तो तं चेव जरिता मारेंति, वितिओ भणति- ममतणगा जदि रोगो अस्थि तो पउणावेंति, अह नस्थि तो नवि गुणं नचि दोस कति, ततिओ भणति- जदि रोगो अस्थि तो हणंति रोग, अहवा नस्थि तोपि वण्णरूवजोवणलायण्णचाए | परिणमति, ततिएण रण्णा तिगिच्छा कारित्था । एवं इमंपि पडिक्कमण, जदि दोसा अस्थि तो ते विसोहेति, अदि नस्थि तो | शाणविसुद्धी सुभतरा भवतित्ति भणितं पडिकमणं । अज्झयणं पुन्छ भणित, एवं एसो नामनिष्फण्णो निक्लेवो गतो । इदाणि
दीप अनुक्रम [११-३६]
॥७॥
(80)