________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
ध्ययने
कथा
+ गाथा: ||१२||
प्रतिक्रमणा | महच्चाहं अहं तुहच्चएहिं, देवो तस्सच्चहि रमति, खइतोविन मरति, सो तेणं अमरिसेणं भणति- अहपि तवकेरएहिं रमामि,81 गन्धवेदासो न सैमण्णति, मा खज्जिधिसिति, न ठाति, भणितो-मरसि, तथवि ण ठाति, जाहे निबंधण लग्गो ताहे मंडलगं आलिहिते-ला
नागदत्त ॥६६॥ IVल्लग, तेण चतुद्दिसिपि करंडगा ठविता,पच्छा सो सच्वं मित्तसयणपरियण मेलतूण तरसमक्खं इमं भणिताहा
गंधब्वनागदत्तौ॥ १२६६ ॥ तेसिं च सप्पाणं पुण माहप्पं परिकहेति | तरुणदिवायर०॥ १२६७ ॥ इक्को जण. ॥ १२६८ ॥ एस कोड्सप्पो, पुरिसे योजना स्वबुध्या कायो । जथा कोहवसगतो तरुणदिवायरणयणा भवति, एवमादि, एवं मेकगिरि०॥ १२६९ ।। डको०॥ १२७० ।। एस माणसप्पो । एवं-सललित०॥ १२७१॥ तं चसि० ॥१३७२।। हासति ते०॥ १२७३ ॥ एसा मायाणागी । एवं-ओत्थरमाणो० ॥ १२७४ ।। डक्को॥१२७५ ।। एस लोभसप्पो सब्यविससमुदायोत्ति, जे हेडिल्लासु तिसु कसाएसु दोसा ते लोभे सब्वे सविसेसा अस्थित्ति । एते ते पावा० ॥१२७६।।एतेहि जो उ खजति.
॥ १२७७॥ एवं माहप्पं साहितूण जाहे न ठाति ताहे मुक्का, पक्खलितो, तेहि खनिओ पडिती, मतो य,पच्छा सो देवी भणतिताकिह जातं, न ठाति वारिज्जतो, पुखभणिताय तेण मित्ता, ते अगदे छम्भंति, ओसहाणि य, किंचिबि गुणं ण करेंति, पच्छा | तस्स सयणपरियणो तस्स पादेहि पडिओ-जीवावहत्ति, देवो भणति- अहपि अणाडिओ आसी, ताहे अणेणं खावितो मतो य,
ताहे भणति-अदि मम चरितं अणुचरति एते य सप्पे करंडगत्थे वहति तो ण जीवति, अण्णहा उज्जीवितोपि मरति, ताहे मम & सयणेण पडिस्सुतं, जीवितो ते अणुचरामि एते यवहामिात ते चरितं कहति, एतेहिं ॥१३-३६ ॥ १२७७ ॥सवामि॥१३
३७.१२७९।। अच्चाहारो० ॥ १३-३८॥१२८० ।। उस्सपणं ॥१३-३९ ॥ १२८१ ॥ थोवाहारो॥१३-४०॥१२८२।।
दीप
अनुक्रम [११-३६]
... कषायप्रतिक्रमण" तस्य व्याख्या, कारणानि, तद् विषये नागदत्तकथा
(79)