________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
A
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणासत्था य, अप्पसस्था पडिक्कमितव्या, संसारपडिक्कमणं चतुविहं, निरइयादिभषस्स जंजकारणं तस्स तस्स पडिक्कमितव्ये प्रतिकान्त ध्ययन IN अण्णे पुण भणति- संसारपडिक्कमणं चतुव्विई परड्याउयस्स जे हेतू महारंभादी तेसु जं अणाभोगेणं आभोगेण वा सहसक्कारेण व्यानि
वा पट्टितं वितह वा परूवितं तं तस्स पडिक्कमति-ते वज्जेति, तिरिएसु माइलता, माणुस्सगा देविगावि हेतू ण इच्छंति,माणुस्सदुहै गतिहेतू वा एतेसु पडिक्कमति, एतं भावपडिक्कमणं ।। एतं पुण तिविहं तिविहेण पडिक्कमितत्वं । कहं !, मिच्छ न गच्छति ।
न गच्छावेति गच्छन्तं न समणुजाणति वा मणसा वयसा कायसा, किमुक्तं भवति?- मिच्छत्तं मणेण न गच्छति न गच्छावेति गच्छतं न समणुजाणति, स्वयं न गच्छति न गच्छावेति न चितेति अंगो मिच्छत्तगं गच्छेज्ज, केई तच्चष्णमादी होज्जा तं हुई मण्णेज्जा मणेणं एवं अणुजाणित भवति, एवं वायाए काएण य विभासा, एवं पदे पदे जाव संसारोत्ति विभासा । एवं भावा पडिक्कमितव्या । एतं पुण सव्वमवि इमाहिं चउहिं मूलमातुगाहिं परिग्महित कोहेणं, एतहि उदयभावतो खयोवसमादिभाव । उवणीतेहि पडिक्कमित भवतिति । एत्थ आयरिया उदाहरणं भणंति । जथा- किल केति दोणि संजता संगारं कातूण देवलोग। गता, इतो य एमि नगरे सेड्डी उवाइयसतेहिं णागदेवताए भणति- होहिति ते पुचो देवलोगनुतोत्ति, तेसि च एगो देवो चुतो, दारओ जातो, नागदत्तोत्ति से नाम कतं, बावरिकलाविसारदो, गंधध्वं च से अतिप्पित, तेण गंधवनागदत्तो से नार्म कतं एवं बहुमितपरिवरितो अभिस्मति, देवो य गं बहुसो बहुसो संबोहेति, सोण संबुज्झति । अध्णदा सो देवो अन्चनेण लिंगणं, नवि ॥६५॥
पव्वइतओ जेण से उवगरणं नस्थि, चनारि सप्पे करंडगे गहाय तस्स उज्जाणियं गतस्स अदूरसामतेणं वीतिवयति, तस्स मित्ता ६ साहति, तस्स मूलं गतो पुच्छति--किं एल्थ ?, भणति- समा, गंधवनागदत्तो भणति- रमामो, सो न देति, अभिवेति- तुम
दीप
RERATORS
अनुक्रम [११-३६]
-
4
(78)